| ÅK, 1, 26, 120.2 |
| susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // | Kontext |
| ÅK, 1, 26, 154.2 |
| lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // | Kontext |
| ÅK, 1, 26, 155.2 |
| laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi // | Kontext |
| RArṇ, 12, 128.1 |
| mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ / | Kontext |
| RArṇ, 4, 16.2 |
| caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // | Kontext |
| RArṇ, 7, 11.2 |
| prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // | Kontext |
| RCint, 3, 155.2 |
| śaśihelihiraṇyamūṣikā dhruvam lakṣmīm // | Kontext |
| RCūM, 10, 76.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext |
| RCūM, 12, 30.2 |
| sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // | Kontext |
| RCūM, 5, 101.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Kontext |
| RCūM, 5, 102.2 |
| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Kontext |
| RHT, 8, 15.1 |
| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext |
| RKDh, 1, 1, 196.2 |
| śvetamṛtkhaṭikā tulyā chāyāśuṣketi mūṣikā // | Kontext |
| RKDh, 1, 1, 204.3 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham / | Kontext |
| RPSudh, 1, 128.2 |
| mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // | Kontext |
| RPSudh, 10, 14.2 |
| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext |
| RPSudh, 10, 15.1 |
| turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā / | Kontext |
| RPSudh, 10, 45.1 |
| mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / | Kontext |
| RPSudh, 10, 51.1 |
| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / | Kontext |
| RPSudh, 2, 41.1 |
| svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām / | Kontext |
| RPSudh, 2, 62.1 |
| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / | Kontext |
| RPSudh, 3, 7.2 |
| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Kontext |
| RPSudh, 3, 36.1 |
| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Kontext |
| RPSudh, 7, 30.1 |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext |
| RRÅ, R.kh., 3, 30.2 |
| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Kontext |
| RRÅ, V.kh., 20, 20.1 |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Kontext |
| RRS, 10, 7.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Kontext |
| RRS, 10, 8.2 |
| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Kontext |
| RRS, 2, 125.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext |