| ÅK, 1, 26, 49.1 |
| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| ÅK, 1, 26, 49.2 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
| ÅK, 1, 26, 65.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
| ÅK, 1, 26, 85.1 |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Kontext |
| ÅK, 1, 26, 87.1 |
| nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / | Kontext |
| ÅK, 1, 26, 139.2 |
| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // | Kontext |
| ÅK, 2, 1, 314.1 |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Kontext |
| BhPr, 1, 8, 130.3 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Kontext |
| BhPr, 2, 3, 227.2 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Kontext |
| KaiNigh, 2, 48.1 |
| kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān / | Kontext |
| MPālNigh, 4, 27.3 |
| kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān // | Kontext |
| MPālNigh, 4, 43.2 |
| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Kontext |
| RAdhy, 1, 90.2 |
| kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // | Kontext |
| RAdhy, 1, 110.1 |
| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Kontext |
| RAdhy, 1, 117.1 |
| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / | Kontext |
| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext |
| RAdhy, 1, 278.2 |
| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 361.2 |
| kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām // | Kontext |
| RArṇ, 17, 11.1 |
| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Kontext |
| RCūM, 11, 97.2 |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Kontext |
| RCūM, 14, 205.2 |
| bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet // | Kontext |
| RCūM, 15, 11.1 |
| pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / | Kontext |
| RCūM, 15, 12.1 |
| pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / | Kontext |
| RCūM, 15, 61.2 |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Kontext |
| RCūM, 5, 49.1 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| RCūM, 5, 49.2 |
| nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 66.2 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 90.2 |
| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // | Kontext |
| RKDh, 1, 1, 38.2 |
| āsyam asya śarāveṇa chidragarbheṇa rodhayet // | Kontext |
| RKDh, 1, 1, 55.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext |
| RKDh, 1, 1, 95.2 |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RKDh, 1, 1, 96.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
| RKDh, 1, 1, 114.2 |
| sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // | Kontext |
| RKDh, 1, 1, 144.2 |
| ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet // | Kontext |
| RPSudh, 1, 104.2 |
| bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // | Kontext |
| RRS, 10, 46.3 |
| tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // | Kontext |
| RRS, 2, 127.1 |
| andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / | Kontext |
| RRS, 3, 136.2 |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Kontext |
| RRS, 9, 7.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext |
| RRS, 9, 15.1 |
| nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / | Kontext |
| RRS, 9, 53.2 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RRS, 9, 54.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
| RRS, 9, 66.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |