| RArṇ, 11, 197.2 | 
	| sahadevīvahniśikhākalkena kramate rasaḥ // | Kontext | 
	| RArṇ, 11, 216.1 | 
	| auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu / | Kontext | 
	| RArṇ, 11, 216.2 | 
	| kramate vyādhisaṃghāte grasate duṣṭam āmayam // | Kontext | 
	| RArṇ, 11, 217.2 | 
	| krāmaṇena vinā sūto na kramet na ca vedhayet / | Kontext | 
	| RArṇ, 11, 221.1 | 
	| sa hi krāmati loheṣu tena kuryādrasāyanam / | Kontext | 
	| RArṇ, 13, 16.2 | 
	| abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // | Kontext | 
	| RArṇ, 14, 18.2 | 
	| yathā lohe tathā dehe kramate nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 14, 48.2 | 
	| yathā lohe tathā dehe kramate nānyathā kvacit // | Kontext | 
	| RArṇ, 15, 38.5 | 
	| vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Kontext | 
	| RArṇ, 17, 12.2 | 
	| strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // | Kontext | 
	| RArṇ, 17, 13.2 | 
	| goghṛtena samāyukto lohe tu kramate rasaḥ // | Kontext | 
	| RArṇ, 6, 56.1 | 
	| kāntalohaṃ vinā sūto dehe na krāmati kvacit / | Kontext | 
	| RArṇ, 6, 72.2 | 
	| napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // | Kontext | 
	| RCint, 3, 140.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Kontext | 
	| RCint, 3, 187.2 | 
	| tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // | Kontext | 
	| RCūM, 10, 78.1 | 
	| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Kontext | 
	| RHT, 16, 27.2 | 
	| kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // | Kontext | 
	| RHT, 17, 2.1 | 
	| annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / | Kontext | 
	| RHT, 18, 59.2 | 
	| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / | Kontext | 
	| RHT, 8, 5.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Kontext | 
	| RPSudh, 1, 137.1 | 
	| anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt / | Kontext | 
	| RPSudh, 1, 138.2 | 
	| bījāni pāradasyāpi kramate ca na saṃśayaḥ // | Kontext | 
	| RRÅ, R.kh., 2, 25.2 | 
	| na krameddehalohābhyāṃ rogahartā bhaveddhruvam // | Kontext | 
	| RRÅ, V.kh., 10, 53.1 | 
	| krāmaṇena vinā sūto na krameddehalohayoḥ / | Kontext | 
	| RRS, 2, 129.1 | 
	| śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / | Kontext | 
	| RRS, 3, 58.1 | 
	| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Kontext |