| RArṇ, 11, 197.2 |
| sahadevīvahniśikhākalkena kramate rasaḥ // | Context |
| RArṇ, 11, 216.1 |
| auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu / | Context |
| RArṇ, 11, 216.2 |
| kramate vyādhisaṃghāte grasate duṣṭam āmayam // | Context |
| RArṇ, 11, 217.2 |
| krāmaṇena vinā sūto na kramet na ca vedhayet / | Context |
| RArṇ, 11, 221.1 |
| sa hi krāmati loheṣu tena kuryādrasāyanam / | Context |
| RArṇ, 13, 16.2 |
| abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // | Context |
| RArṇ, 14, 18.2 |
| yathā lohe tathā dehe kramate nātra saṃśayaḥ // | Context |
| RArṇ, 14, 48.2 |
| yathā lohe tathā dehe kramate nānyathā kvacit // | Context |
| RArṇ, 15, 38.5 |
| vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Context |
| RArṇ, 17, 12.2 |
| strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // | Context |
| RArṇ, 17, 13.2 |
| goghṛtena samāyukto lohe tu kramate rasaḥ // | Context |
| RArṇ, 6, 56.1 |
| kāntalohaṃ vinā sūto dehe na krāmati kvacit / | Context |
| RArṇ, 6, 72.2 |
| napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // | Context |
| RCint, 3, 140.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Context |
| RCint, 3, 187.2 |
| tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // | Context |
| RCūM, 10, 78.1 |
| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Context |
| RHT, 16, 27.2 |
| kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // | Context |
| RHT, 17, 2.1 |
| annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / | Context |
| RHT, 18, 59.2 |
| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / | Context |
| RHT, 8, 5.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Context |
| RPSudh, 1, 137.1 |
| anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt / | Context |
| RPSudh, 1, 138.2 |
| bījāni pāradasyāpi kramate ca na saṃśayaḥ // | Context |
| RRÅ, R.kh., 2, 25.2 |
| na krameddehalohābhyāṃ rogahartā bhaveddhruvam // | Context |
| RRÅ, V.kh., 10, 53.1 |
| krāmaṇena vinā sūto na krameddehalohayoḥ / | Context |
| RRS, 2, 129.1 |
| śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / | Context |
| RRS, 3, 58.1 |
| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Context |