| ÅK, 1, 25, 63.2 |
| tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // | Kontext |
| ÅK, 2, 1, 25.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ / | Kontext |
| RArṇ, 12, 101.1 |
| vajrakandaṃ samādāya rasamadhye vinikṣipet / | Kontext |
| RArṇ, 12, 114.1 |
| jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / | Kontext |
| RArṇ, 12, 120.1 |
| snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / | Kontext |
| RArṇ, 12, 145.3 |
| tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // | Kontext |
| RCint, 4, 4.2 |
| tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // | Kontext |
| RCint, 4, 5.1 |
| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Kontext |
| RCint, 4, 24.1 |
| dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / | Kontext |
| RCint, 4, 33.2 |
| drave jīrṇe samādāya sarvarogeṣu yojayet // | Kontext |
| RCūM, 10, 79.1 |
| sattvametatsamādāya varabhūnāgasattvayuk / | Kontext |
| RCūM, 14, 196.1 |
| prakṣālya ravakānāśu samādāya prayatnataḥ / | Kontext |
| RCūM, 4, 65.2 |
| tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // | Kontext |
| RMañj, 2, 45.2 |
| ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // | Kontext |
| RMañj, 3, 48.2 |
| dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye // | Kontext |
| RMañj, 3, 73.1 |
| svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet / | Kontext |
| RRÅ, R.kh., 4, 31.2 |
| apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // | Kontext |
| RRÅ, R.kh., 4, 45.1 |
| bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / | Kontext |
| RRÅ, R.kh., 6, 42.1 |
| drave jīrṇe samādāya sarvaṃ rogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 7, 33.2 |
| muktācūrṇaṃ samādāya karakāmbuvibhāvitam // | Kontext |
| RRÅ, R.kh., 9, 59.0 |
| jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // | Kontext |
| RRÅ, V.kh., 10, 38.2 |
| tailamekaṃ samādāya maṇḍūkavasayā samam // | Kontext |
| RRÅ, V.kh., 11, 13.3 |
| prakṣālya kāñjikenaiva samādāya vimūrchayet // | Kontext |
| RRÅ, V.kh., 11, 25.0 |
| ūrdhvalagnaṃ samādāya adhaḥpātena pātayet // | Kontext |
| RRÅ, V.kh., 13, 16.1 |
| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 14, 64.3 |
| svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // | Kontext |
| RRÅ, V.kh., 16, 114.1 |
| ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam / | Kontext |
| RRÅ, V.kh., 19, 29.1 |
| muktāśuktiṃ samādāya jalaśuktimathāpi vā / | Kontext |
| RRÅ, V.kh., 2, 50.1 |
| sadravaṃ taṃ samādāya śikhipittena bhāvayet / | Kontext |
| RRÅ, V.kh., 20, 126.0 |
| tad bhavedrasatulyaṃ tu samādāyātha tatsamam // | Kontext |
| RRÅ, V.kh., 3, 72.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 5, 26.1 |
| andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 5, 53.2 |
| tadaṅgārān samādāya śītalāṃśca punardhamet // | Kontext |
| RRÅ, V.kh., 8, 79.1 |
| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Kontext |
| RRÅ, V.kh., 8, 135.1 |
| śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ / | Kontext |
| RRS, 2, 130.1 |
| sattvametatsamādāya kharabhūnāgasattvabhuk / | Kontext |
| RRS, 2, 153.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / | Kontext |
| RRS, 5, 223.2 |
| prakṣālya ravakānāśu samādāya prayatnataḥ // | Kontext |
| RRS, 5, 230.1 |
| prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / | Kontext |