| ÅK, 1, 25, 58.1 | 
	| evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam / | Kontext | 
	| ÅK, 1, 26, 159.1 | 
	| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / | Kontext | 
	| ÅK, 2, 1, 4.3 | 
	| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Kontext | 
	| ÅK, 2, 1, 218.1 | 
	| bhūnāgaḥ kṣitināgaśca bhūlatā raktajantukaḥ / | Kontext | 
	| ÅK, 2, 1, 220.1 | 
	| sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit / | Kontext | 
	| ÅK, 2, 1, 222.1 | 
	| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Kontext | 
	| ÅK, 2, 1, 224.2 | 
	| bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // | Kontext | 
	| ÅK, 2, 1, 224.2 | 
	| bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // | Kontext | 
	| ÅK, 2, 1, 226.1 | 
	| raktabhūmijabhūnāgān pañjarasthena barhiṇā / | Kontext | 
	| ÅK, 2, 1, 360.1 | 
	| sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā / | Kontext | 
	| RAdhy, 1, 428.1 | 
	| kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / | Kontext | 
	| RAdhy, 1, 442.2 | 
	| gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam // | Kontext | 
	| RAdhy, 1, 444.2 | 
	| hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ // | Kontext | 
	| RAdhy, 1, 446.2 | 
	| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // | Kontext | 
	| RAdhy, 1, 448.1 | 
	| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / | Kontext | 
	| RAdhy, 1, 458.1 | 
	| hemavajrādibhūnāgasatvairniṣpāditastribhiḥ / | Kontext | 
	| RArṇ, 17, 78.2 | 
	| aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave / | Kontext | 
	| RājNigh, 13, 2.1 | 
	| śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā / | Kontext | 
	| RājNigh, 13, 54.1 | 
	| bhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ / | Kontext | 
	| RājNigh, 13, 55.1 | 
	| bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ / | Kontext | 
	| RCint, 3, 162.1 | 
	| bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam / | Kontext | 
	| RCint, 6, 18.3 | 
	| dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // | Kontext | 
	| RCint, 7, 90.1 | 
	| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext | 
	| RCint, 7, 93.1 | 
	| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Kontext | 
	| RCūM, 10, 79.1 | 
	| sattvametatsamādāya varabhūnāgasattvayuk / | Kontext | 
	| RCūM, 11, 60.1 | 
	| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext | 
	| RCūM, 12, 41.1 | 
	| kharabhūnāgasattvena viṃśenāvartayed dhruvam / | Kontext | 
	| RCūM, 13, 41.1 | 
	| ekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam / | Kontext | 
	| RCūM, 13, 44.1 | 
	| tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet / | Kontext | 
	| RCūM, 13, 45.2 | 
	| guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam // | Kontext | 
	| RCūM, 14, 185.1 | 
	| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext | 
	| RCūM, 14, 186.1 | 
	| dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / | Kontext | 
	| RCūM, 14, 197.1 | 
	| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext | 
	| RCūM, 4, 60.1 | 
	| evaṃ bhūnāgadhautena mardayeddivasatrayam / | Kontext | 
	| RCūM, 5, 106.1 | 
	| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / | Kontext | 
	| RCūM, 5, 114.1 | 
	| gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca / | Kontext | 
	| RHT, 16, 5.1 | 
	| vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / | Kontext | 
	| RKDh, 1, 1, 198.1 | 
	| bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam / | Kontext | 
	| RMañj, 3, 2.2 | 
	| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // | Kontext | 
	| RMañj, 3, 66.1 | 
	| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext | 
	| RPSudh, 1, 124.2 | 
	| bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // | Kontext | 
	| RPSudh, 10, 11.2 | 
	| gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā // | Kontext | 
	| RPSudh, 10, 13.2 | 
	| bhūnāgamṛttikā tulyā sarvairebhirvimarditā / | Kontext | 
	| RPSudh, 10, 18.1 | 
	| gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca / | Kontext | 
	| RPSudh, 5, 77.1 | 
	| bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam / | Kontext | 
	| RPSudh, 7, 36.1 | 
	| bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā / | Kontext | 
	| RRÅ, R.kh., 5, 2.2 | 
	| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu // | Kontext | 
	| RRÅ, R.kh., 5, 44.2 | 
	| bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // | Kontext | 
	| RRÅ, R.kh., 7, 39.2 | 
	| sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // | Kontext | 
	| RRÅ, R.kh., 7, 44.2 | 
	| sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca // | Kontext | 
	| RRÅ, R.kh., 8, 86.1 | 
	| piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet / | Kontext | 
	| RRÅ, V.kh., 1, 56.2 | 
	| bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet // | Kontext | 
	| RRÅ, V.kh., 10, 50.2 | 
	| nayanaṃ sahadevānāṃ bhūnāgaśca samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 10, 87.2 | 
	| palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet // | Kontext | 
	| RRÅ, V.kh., 10, 88.1 | 
	| śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam / | Kontext | 
	| RRÅ, V.kh., 12, 26.2 | 
	| tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / | Kontext | 
	| RRÅ, V.kh., 13, 15.1 | 
	| kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / | Kontext | 
	| RRÅ, V.kh., 13, 51.1 | 
	| lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā / | Kontext | 
	| RRÅ, V.kh., 13, 58.2 | 
	| ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 15, 72.1 | 
	| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Kontext | 
	| RRÅ, V.kh., 16, 3.2 | 
	| eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet // | Kontext | 
	| RRÅ, V.kh., 16, 6.1 | 
	| sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / | Kontext | 
	| RRÅ, V.kh., 16, 9.2 | 
	| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Kontext | 
	| RRÅ, V.kh., 16, 13.1 | 
	| dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / | Kontext | 
	| RRÅ, V.kh., 16, 15.1 | 
	| taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 16, 16.1 | 
	| bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet / | Kontext | 
	| RRÅ, V.kh., 16, 21.1 | 
	| asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam / | Kontext | 
	| RRÅ, V.kh., 16, 22.1 | 
	| bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet / | Kontext | 
	| RRÅ, V.kh., 16, 29.1 | 
	| dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam / | Kontext | 
	| RRÅ, V.kh., 16, 30.1 | 
	| bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / | Kontext | 
	| RRÅ, V.kh., 16, 37.1 | 
	| bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet / | Kontext | 
	| RRÅ, V.kh., 20, 99.1 | 
	| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Kontext | 
	| RRÅ, V.kh., 20, 106.1 | 
	| bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet / | Kontext | 
	| RRÅ, V.kh., 20, 116.1 | 
	| bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 20, 117.2 | 
	| śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // | Kontext | 
	| RRÅ, V.kh., 20, 120.1 | 
	| bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet / | Kontext | 
	| RRÅ, V.kh., 20, 122.1 | 
	| tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / | Kontext | 
	| RRÅ, V.kh., 20, 127.1 | 
	| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Kontext | 
	| RRÅ, V.kh., 20, 128.1 | 
	| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / | Kontext | 
	| RRÅ, V.kh., 3, 40.1 | 
	| bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet / | Kontext | 
	| RRÅ, V.kh., 4, 112.2 | 
	| tulyairbhūnāgajīvairvā gandhakena samena vā // | Kontext | 
	| RRÅ, V.kh., 6, 22.1 | 
	| gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / | Kontext | 
	| RRÅ, V.kh., 6, 25.2 | 
	| śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam // | Kontext | 
	| RRÅ, V.kh., 6, 33.2 | 
	| bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // | Kontext | 
	| RRÅ, V.kh., 6, 35.2 | 
	| lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 7, 26.1 | 
	| bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / | Kontext | 
	| RRÅ, V.kh., 9, 7.1 | 
	| bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / | Kontext | 
	| RRS, 10, 12.1 | 
	| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / | Kontext | 
	| RRS, 10, 19.1 | 
	| gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca / | Kontext | 
	| RRS, 2, 130.1 | 
	| sattvametatsamādāya kharabhūnāgasattvabhuk / | Kontext | 
	| RRS, 2, 154.1 | 
	| sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / | Kontext | 
	| RRS, 3, 99.1 | 
	| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext | 
	| RRS, 4, 45.2 | 
	| kharabhūnāgasattvena viṃśenāvartate dhruvam / | Kontext | 
	| RRS, 5, 219.1 | 
	| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext | 
	| RRS, 5, 220.1 | 
	| dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / | Kontext | 
	| RRS, 5, 231.1 | 
	| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Kontext |