| ÅK, 2, 1, 234.1 |
| jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam / | Kontext |
| RAdhy, 1, 130.1 |
| atha vaikṛtakasparśād divyauṣadhimukhaṃ prati / | Kontext |
| RArṇ, 12, 198.0 |
| ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // | Kontext |
| RArṇ, 12, 206.1 |
| sā sparśakartarī chāyākartarī dhūmakartarī / | Kontext |
| RArṇ, 15, 25.2 |
| vedhayet sarvalohāni sparśamātreṇa pārvati // | Kontext |
| RArṇ, 15, 28.1 |
| vedhayet sarvalohāni sparśamātreṇa hematā / | Kontext |
| RArṇ, 15, 50.2 |
| vedhayet sarvalohāni sparśamātreṇa sundari // | Kontext |
| RArṇ, 5, 21.1 |
| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / | Kontext |
| RArṇ, 7, 146.2 |
| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Kontext |
| RājNigh, 13, 205.2 |
| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Kontext |
| RCint, 3, 157.7 |
| catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // | Kontext |
| RCūM, 10, 79.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // | Kontext |
| RCūM, 16, 50.1 |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext |
| RPSudh, 1, 148.1 |
| dhūmasparśena jāyante dhātavo hemarūpyakau / | Kontext |
| RPSudh, 4, 107.1 |
| durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā / | Kontext |
| RRÅ, V.kh., 1, 45.2 |
| cumbanāliṅganasparśakomalā mṛdubhāṣiṇī // | Kontext |
| RRÅ, V.kh., 3, 17.1 |
| tīvragandharasasparśairvividhaistu vanodbhavaiḥ / | Kontext |
| RRS, 2, 130.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // | Kontext |
| ŚdhSaṃh, 2, 12, 124.1 |
| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / | Kontext |