| ÅK, 1, 25, 41.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext |
| ÅK, 1, 25, 114.1 |
| sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Kontext |
| ÅK, 2, 1, 154.2 |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // | Kontext |
| ÅK, 2, 1, 156.2 |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // | Kontext |
| BhPr, 1, 8, 25.2 |
| lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam // | Kontext |
| BhPr, 2, 3, 54.2 |
| lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam // | Kontext |
| BhPr, 2, 3, 184.1 |
| ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet / | Kontext |
| RArṇ, 10, 59.2 |
| rājikāṭaṅkaṇayutairāranāle dinatrayam / | Kontext |
| RArṇ, 11, 57.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 11, 58.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 12, 46.2 |
| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Kontext |
| RArṇ, 12, 131.1 |
| kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru / | Kontext |
| RArṇ, 12, 170.1 |
| tintiṇīpattraniryāsair īṣattāmrarajoyutam / | Kontext |
| RArṇ, 12, 177.2 |
| tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // | Kontext |
| RArṇ, 12, 295.1 |
| athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam / | Kontext |
| RArṇ, 12, 312.2 |
| kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 12, 324.1 |
| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / | Kontext |
| RArṇ, 12, 381.1 |
| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / | Kontext |
| RArṇ, 14, 50.1 |
| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Kontext |
| RArṇ, 15, 35.1 |
| kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / | Kontext |
| RArṇ, 15, 158.1 |
| srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / | Kontext |
| RArṇ, 16, 75.1 |
| tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam / | Kontext |
| RArṇ, 17, 36.2 |
| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 37.2 |
| mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 38.2 |
| mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 72.2 |
| tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam / | Kontext |
| RArṇ, 17, 129.1 |
| guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ / | Kontext |
| RArṇ, 6, 29.1 |
| sauvarcalayuto megho vajravallīrasaplutaḥ / | Kontext |
| RArṇ, 6, 32.1 |
| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Kontext |
| RArṇ, 6, 39.2 |
| abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // | Kontext |
| RArṇ, 6, 60.1 |
| jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / | Kontext |
| RArṇ, 6, 61.1 |
| sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam / | Kontext |
| RArṇ, 6, 97.2 |
| apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // | Kontext |
| RArṇ, 7, 11.1 |
| devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam / | Kontext |
| RArṇ, 7, 75.3 |
| ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // | Kontext |
| RājNigh, 13, 6.2 |
| vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni // | Kontext |
| RājNigh, 13, 148.1 |
| snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / | Kontext |
| RājNigh, 13, 166.2 |
| trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // | Kontext |
| RājNigh, 13, 189.1 |
| araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / | Kontext |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext |
| RCint, 3, 184.1 |
| nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet / | Kontext |
| RCint, 3, 221.2 |
| gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // | Kontext |
| RCint, 4, 6.2 |
| bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // | Kontext |
| RCint, 7, 112.2 |
| amlavargayutenādau dine gharme vibhāvayet // | Kontext |
| RCint, 8, 267.2 |
| mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ // | Kontext |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Kontext |
| RCūM, 10, 122.2 |
| yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // | Kontext |
| RCūM, 10, 141.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / | Kontext |
| RCūM, 14, 6.1 |
| etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RCūM, 15, 2.2 |
| amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // | Kontext |
| RCūM, 16, 30.1 |
| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Kontext |
| RCūM, 16, 34.1 |
| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / | Kontext |
| RCūM, 4, 43.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext |
| RCūM, 4, 114.2 |
| sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| RHT, 10, 15.2 |
| ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Kontext |
| RHT, 14, 10.1 |
| mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / | Kontext |
| RHT, 14, 10.2 |
| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // | Kontext |
| RHT, 14, 11.1 |
| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / | Kontext |
| RHT, 14, 12.2 |
| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // | Kontext |
| RHT, 16, 27.2 |
| kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // | Kontext |
| RHT, 18, 28.2 |
| gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // | Kontext |
| RHT, 18, 47.1 |
| abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / | Kontext |
| RHT, 3, 18.1 |
| athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / | Kontext |
| RHT, 5, 19.2 |
| snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // | Kontext |
| RHT, 8, 17.1 |
| triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / | Kontext |
| RKDh, 1, 1, 109.1 |
| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Kontext |
| RMañj, 2, 38.1 |
| ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Kontext |
| RMañj, 2, 42.2 |
| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Kontext |
| RMañj, 3, 87.2 |
| amlavargayute cādau dinam ardhaṃ vibhāvayet // | Kontext |
| RMañj, 6, 64.1 |
| jambīrakasya majjābhirārdrakasya rasairyutaḥ / | Kontext |
| RMañj, 6, 72.2 |
| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Kontext |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext |
| RMañj, 6, 156.0 |
| śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām // | Kontext |
| RMañj, 6, 175.1 |
| paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / | Kontext |
| RMañj, 6, 302.1 |
| raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / | Kontext |
| RPSudh, 10, 10.2 |
| tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // | Kontext |
| RPSudh, 10, 14.2 |
| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext |
| RPSudh, 3, 15.1 |
| atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / | Kontext |
| RPSudh, 3, 22.2 |
| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Kontext |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext |
| RPSudh, 7, 45.1 |
| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Kontext |
| RPSudh, 7, 59.1 |
| citramūlakarudantike śubhā jambukī jalayutā dravantikā / | Kontext |
| RRÅ, R.kh., 5, 10.1 |
| vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam / | Kontext |
| RRÅ, R.kh., 6, 9.2 |
| baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // | Kontext |
| RRÅ, R.kh., 7, 38.2 |
| āsāmekarasenaiva trikṣārairlavaṇair yutam // | Kontext |
| RRÅ, R.kh., 8, 15.2 |
| baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam // | Kontext |
| RRÅ, R.kh., 8, 15.2 |
| baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam // | Kontext |
| RRÅ, V.kh., 1, 12.1 |
| śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Kontext |
| RRÅ, V.kh., 1, 40.2 |
| kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // | Kontext |
| RRÅ, V.kh., 1, 49.1 |
| evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / | Kontext |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRÅ, V.kh., 10, 42.1 |
| pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam / | Kontext |
| RRÅ, V.kh., 11, 23.1 |
| tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / | Kontext |
| RRÅ, V.kh., 14, 11.2 |
| saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu // | Kontext |
| RRÅ, V.kh., 16, 109.2 |
| tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // | Kontext |
| RRÅ, V.kh., 18, 7.2 |
| tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // | Kontext |
| RRÅ, V.kh., 20, 2.2 |
| mardayettriphalākvāthairnaramūtrairyutaistataḥ // | Kontext |
| RRÅ, V.kh., 20, 5.2 |
| dravairhariṇakhuryā vā naramūtrayutaṃ rasam // | Kontext |
| RRÅ, V.kh., 3, 96.2 |
| dolāyantre sāranāle pūrvakalkayute pacet / | Kontext |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Kontext |
| RRÅ, V.kh., 3, 110.1 |
| svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / | Kontext |
| RRÅ, V.kh., 4, 69.1 |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Kontext |
| RRÅ, V.kh., 4, 137.1 |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Kontext |
| RRÅ, V.kh., 7, 1.1 |
| dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / | Kontext |
| RRÅ, V.kh., 7, 127.2 |
| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Kontext |
| RRS, 11, 26.1 |
| tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / | Kontext |
| RRS, 11, 81.1 |
| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext |
| RRS, 2, 87.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / | Kontext |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Kontext |
| RRS, 2, 157.1 |
| yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / | Kontext |
| RRS, 3, 35.2 |
| śuddhagandhakasevāyāṃ tyajedyogayutena hi // | Kontext |
| RRS, 5, 7.1 |
| etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RRS, 5, 182.1 |
| svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / | Kontext |
| RRS, 8, 40.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext |
| RRS, 8, 98.2 |
| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| RRS, 9, 80.0 |
| nirudgārau sumasṛṇau kāryau putrikayā yutau // | Kontext |
| RSK, 1, 12.1 |
| tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / | Kontext |
| RSK, 2, 3.1 |
| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Kontext |
| RSK, 2, 30.1 |
| karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / | Kontext |
| RSK, 2, 54.2 |
| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // | Kontext |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
| ŚdhSaṃh, 2, 12, 26.1 |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext |
| ŚdhSaṃh, 2, 12, 53.1 |
| māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam / | Kontext |
| ŚdhSaṃh, 2, 12, 72.1 |
| kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / | Kontext |
| ŚdhSaṃh, 2, 12, 74.2 |
| rasāccej jāyate tāpastadā śarkarayā yutam // | Kontext |
| ŚdhSaṃh, 2, 12, 75.1 |
| sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam / | Kontext |
| ŚdhSaṃh, 2, 12, 81.1 |
| dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam / | Kontext |
| ŚdhSaṃh, 2, 12, 94.1 |
| aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā / | Kontext |