| RArṇ, 6, 107.1 |
| piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm / | Kontext |
| RArṇ, 7, 23.1 |
| gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / | Kontext |
| RājNigh, 13, 27.1 |
| svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / | Kontext |
| RājNigh, 13, 161.1 |
| gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram / | Kontext |
| RCūM, 11, 55.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Kontext |
| RMañj, 6, 121.2 |
| yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // | Kontext |
| RRS, 2, 135.1 |
| gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / | Kontext |
| RRS, 3, 92.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Kontext |
| RRS, 4, 34.1 |
| gauratrāsaśca binduśca rekhā ca jalagarbhatā / | Kontext |