| ÅK, 1, 25, 56.1 |
| ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ / | Kontext |
| ÅK, 1, 25, 111.1 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / | Kontext |
| ÅK, 1, 26, 216.1 |
| vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam / | Kontext |
| ÅK, 2, 1, 280.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // | Kontext |
| BhPr, 1, 8, 78.2 |
| niryāsavatpramuñcati tacchilājatu kīrtitam // | Kontext |
| BhPr, 1, 8, 154.2 |
| sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ // | Kontext |
| BhPr, 2, 3, 198.2 |
| pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // | Kontext |
| RArṇ, 1, 35.1 |
| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Kontext |
| RArṇ, 10, 33.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ / | Kontext |
| RArṇ, 5, 32.2 |
| sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // | Kontext |
| RArṇ, 7, 18.2 |
| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext |
| RArṇ, 7, 18.2 |
| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext |
| RArṇ, 7, 19.2 |
| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Kontext |
| RArṇ, 7, 24.2 |
| vaṅgavaddravate vahnau capalas tena kīrtitaḥ // | Kontext |
| RArṇ, 7, 93.2 |
| chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // | Kontext |
| RājNigh, 13, 94.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // | Kontext |
| RājNigh, 13, 109.2 |
| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Kontext |
| RCint, 3, 195.1 |
| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Kontext |
| RCint, 7, 14.1 |
| meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCūM, 11, 31.1 |
| gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / | Kontext |
| RCūM, 14, 138.2 |
| mardayitvā caredbhasma tadrasādiṣu kīrtitam // | Kontext |
| RCūM, 3, 17.1 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Kontext |
| RCūM, 4, 58.1 |
| ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ / | Kontext |
| RCūM, 5, 95.2 |
| vidhinā viniyogaśca somadevena kīrtyate // | Kontext |
| RCūM, 5, 142.1 |
| vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / | Kontext |
| RCūM, 9, 3.1 |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ / | Kontext |
| RKDh, 1, 1, 141.2 |
| rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam // | Kontext |
| RKDh, 1, 1, 158.2 |
| rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam // | Kontext |
| RKDh, 1, 2, 6.2 |
| caturmukhī jāraṇādau sattvapāte ca kīrtitā // | Kontext |
| RKDh, 1, 2, 62.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / | Kontext |
| RPSudh, 1, 55.2 |
| adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // | Kontext |
| RRÅ, V.kh., 1, 66.1 |
| sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā / | Kontext |
| RRS, 10, 45.3 |
| vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // | Kontext |
| RRS, 10, 81.2 |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // | Kontext |
| RRS, 11, 2.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / | Kontext |
| RRS, 11, 22.1 |
| aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ / | Kontext |
| RRS, 2, 136.2 |
| vaṅgavaddravate vahnau capalastena kīrtitaḥ // | Kontext |
| RRS, 7, 10.3 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Kontext |
| RRS, 8, 48.2 |
| ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // | Kontext |
| RRS, 8, 95.2 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // | Kontext |