| ÅK, 1, 25, 114.2 | 
	| dvāvetau svedasaṃnyāsau rasarājasya niścitam // | Kontext | 
	| ÅK, 2, 1, 9.1 | 
	| ete uparasāḥ khyātā rasarājasya karmaṇi / | Kontext | 
	| ÅK, 2, 1, 205.1 | 
	| vajreṇa rasarājena bījena ca samāśritā / | Kontext | 
	| BhPr, 2, 3, 149.2 | 
	| svedanādiṣu sarvatra rasarājasya yojayet / | Kontext | 
	| RAdhy, 1, 142.1 | 
	| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext | 
	| RArṇ, 10, 23.2 | 
	| vasubhaṇṭādibhirdevi rasarājo na hīyate // | Kontext | 
	| RArṇ, 11, 74.1 | 
	| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Kontext | 
	| RArṇ, 11, 163.1 | 
	| ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / | Kontext | 
	| RArṇ, 11, 193.2 | 
	| cārayedrasarājasya jārayet kanakānvitaiḥ // | Kontext | 
	| RArṇ, 11, 215.2 | 
	| krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // | Kontext | 
	| RArṇ, 12, 88.1 | 
	| prasvedāttasya gātrasya rasarājaśca vedhyate / | Kontext | 
	| RArṇ, 12, 111.1 | 
	| tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari / | Kontext | 
	| RArṇ, 12, 168.3 | 
	| bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // | Kontext | 
	| RArṇ, 14, 2.2 | 
	| tadrajo rasarājasya bandhane jāraṇe hitam // | Kontext | 
	| RArṇ, 15, 1.3 | 
	| ājñāpaya samastaṃ tu rasarājasya bandhanam // | Kontext | 
	| RArṇ, 15, 19.1 | 
	| tadbhasma rasarāje tu punarhemnā ca melayet / | Kontext | 
	| RArṇ, 16, 1.3 | 
	| baddhasya rasarājasya kathaṃ drāvaṇamīśvara / | Kontext | 
	| RArṇ, 16, 68.2 | 
	| punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa // | Kontext | 
	| RArṇ, 17, 16.1 | 
	| krāmaṇaṃ rasarājasya vedhakāle pradāpayet / | Kontext | 
	| RArṇ, 4, 20.1 | 
	| jāraṇe māraṇe caiva rasarājasya rañjane / | Kontext | 
	| RArṇ, 8, 23.3 | 
	| bhavet samarasaṃ garbhe rasarājasya ca dravet // | Kontext | 
	| RArṇ, 8, 42.2 | 
	| dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // | Kontext | 
	| RArṇ, 8, 44.2 | 
	| rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // | Kontext | 
	| RArṇ, 8, 52.2 | 
	| samāṃśaṃ rasarājasya garbhe dravati niścitam // | Kontext | 
	| RArṇ, 8, 53.2 | 
	| rañjane rasarājasya sāraṇāyāṃ ca śasyate // | Kontext | 
	| RArṇ, 8, 79.2 | 
	| idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / | Kontext | 
	| RājNigh, 13, 105.1 | 
	| pārado rasarājaśca rasanātho mahārasaḥ / | Kontext | 
	| RCint, 3, 18.2 | 
	| svedanādiṣu sarvatra rasarājasya yojayet // | Kontext | 
	| RCint, 3, 38.2 | 
	| dīpanaṃ jāyate tasya rasarājasya cottamam // | Kontext | 
	| RCint, 3, 39.1 | 
	| dīpitaṃ rasarājastu jambīrarasasaṃyutam / | Kontext | 
	| RCint, 3, 101.2 | 
	| tena dravanti garbhā rasarājasyāmlavargayogena // | Kontext | 
	| RCint, 3, 138.1 | 
	| rañjitaṃ jāyate tattu rasarājasya rañjanam / | Kontext | 
	| RCint, 3, 142.2 | 
	| viḍayogena ca jīrṇe rasarājo bandham upayāti // | Kontext | 
	| RCūM, 12, 63.2 | 
	| durmelā rasarājena naikatvaṃ yāti tena sā // | Kontext | 
	| RCūM, 15, 1.2 | 
	| daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // | Kontext | 
	| RCūM, 15, 31.2 | 
	| sarvadoṣavinirmukto rasarājaḥ prajāyate // | Kontext | 
	| RCūM, 15, 35.2 | 
	| rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // | Kontext | 
	| RCūM, 4, 115.1 | 
	| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Kontext | 
	| RCūM, 9, 24.2 | 
	| pītavargo'yamuddiṣṭo rasarājasya karmaṇi // | Kontext | 
	| RHT, 15, 11.2 | 
	| āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena // | Kontext | 
	| RHT, 15, 13.1 | 
	| iti baddho rasarājo guñjāmātropayojito nityam / | Kontext | 
	| RHT, 15, 14.2 | 
	| etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca // | Kontext | 
	| RHT, 16, 9.1 | 
	| tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam / | Kontext | 
	| RHT, 16, 12.2 | 
	| pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // | Kontext | 
	| RHT, 17, 2.2 | 
	| evaṃ krāmaṇayogādrasarājo viśati loheṣu // | Kontext | 
	| RHT, 18, 8.2 | 
	| vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // | Kontext | 
	| RHT, 18, 32.1 | 
	| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Kontext | 
	| RHT, 18, 46.1 | 
	| evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā / | Kontext | 
	| RHT, 2, 19.2 | 
	| bhavati yadā rasarājaś satvādi tadā bījam // | Kontext | 
	| RHT, 3, 16.2 | 
	| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext | 
	| RHT, 3, 20.1 | 
	| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Kontext | 
	| RHT, 5, 3.2 | 
	| yena dravanti garbhe rasarājasyāmlavargeṇa // | Kontext | 
	| RHT, 5, 34.1 | 
	| jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Kontext | 
	| RHT, 5, 37.1 | 
	| varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam / | Kontext | 
	| RHT, 5, 58.1 | 
	| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Kontext | 
	| RHT, 8, 9.2 | 
	| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Kontext | 
	| RHT, 8, 13.2 | 
	| ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam // | Kontext | 
	| RKDh, 1, 1, 131.1 | 
	| natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / | Kontext | 
	| RMañj, 2, 8.2 | 
	| caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham // | Kontext | 
	| RMañj, 3, 12.2 | 
	| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Kontext | 
	| RMañj, 6, 57.0 | 
	| bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā // | Kontext | 
	| RMañj, 6, 194.1 | 
	| hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / | Kontext | 
	| RPSudh, 1, 40.2 | 
	| bahirmalavināśāya rasarājaṃ tu niścitam // | Kontext | 
	| RPSudh, 1, 56.1 | 
	| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / | Kontext | 
	| RPSudh, 1, 61.2 | 
	| yatkṛte capalatvaṃ hi rasarājasya śāmyati // | Kontext | 
	| RPSudh, 1, 66.1 | 
	| athedānīṃ pravakṣyāmi rasarājasya dīpanam / | Kontext | 
	| RPSudh, 1, 93.2 | 
	| kathayāmi yathātathyaṃ rasarājasya siddhidam // | Kontext | 
	| RPSudh, 1, 148.2 | 
	| dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // | Kontext | 
	| RPSudh, 2, 1.1 | 
	| athedānīṃ pravakṣyāmi rasarājasya baṃdhanam / | Kontext | 
	| RPSudh, 3, 38.1 | 
	| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Kontext | 
	| RPSudh, 3, 52.1 | 
	| parpaṭī rasarājaśca rogānhantyanupānataḥ / | Kontext | 
	| RRÅ, R.kh., 1, 13.2 | 
	| darśanādrasarājasya brahmahatyāṃ vyapohati // | Kontext | 
	| RRÅ, R.kh., 4, 48.1 | 
	| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Kontext | 
	| RRÅ, V.kh., 1, 23.2 | 
	| kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // | Kontext | 
	| RRÅ, V.kh., 1, 55.1 | 
	| tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / | Kontext | 
	| RRÅ, V.kh., 10, 37.2 | 
	| rañjitaṃ jāyate tattu rasarājasya rañjakam // | Kontext | 
	| RRÅ, V.kh., 10, 44.2 | 
	| vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // | Kontext | 
	| RRÅ, V.kh., 11, 7.2 | 
	| svedanādiṣu sarvatra rasarājasya yojayet / | Kontext | 
	| RRÅ, V.kh., 11, 17.1 | 
	| yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet / | Kontext | 
	| RRÅ, V.kh., 11, 35.1 | 
	| dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 12, 36.1 | 
	| yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / | Kontext | 
	| RRÅ, V.kh., 12, 64.2 | 
	| kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 14, 99.1 | 
	| tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai / | Kontext | 
	| RRÅ, V.kh., 14, 104.2 | 
	| tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 15, 5.3 | 
	| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Kontext | 
	| RRÅ, V.kh., 15, 56.1 | 
	| samukhe nirmukhe vātha rasarāje tu jārayet / | Kontext | 
	| RRÅ, V.kh., 15, 85.1 | 
	| asyaiva rasarājasya samāṃśaṃ vyomasattvakam / | Kontext | 
	| RRÅ, V.kh., 15, 88.1 | 
	| athāsya rasarājasya garbhadrāvaṇabījakam / | Kontext | 
	| RRÅ, V.kh., 15, 103.2 | 
	| tasyaiva rasarājasya pādāṃśaṃ rasabījakam // | Kontext | 
	| RRÅ, V.kh., 16, 5.2 | 
	| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // | Kontext | 
	| RRÅ, V.kh., 16, 60.1 | 
	| samukhe rasarājendre cāryametacca jārayet / | Kontext | 
	| RRÅ, V.kh., 17, 33.3 | 
	| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Kontext | 
	| RRÅ, V.kh., 18, 6.2 | 
	| milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 114.1 | 
	| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 147.3 | 
	| jāyate rasarājo'yaṃ kurute kanakaṃ śubham // | Kontext | 
	| RRÅ, V.kh., 18, 172.2 | 
	| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Kontext | 
	| RRÅ, V.kh., 18, 173.2 | 
	| jārayedrasarājasya tvekādaśaguṇaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 18, 175.2 | 
	| evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 21.1 | 
	| uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 3, 16.1 | 
	| divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / | Kontext | 
	| RRÅ, V.kh., 6, 90.1 | 
	| triguṇaṃ vāhayedevaṃ rasarājasya pannagam / | Kontext | 
	| RRS, 10, 89.2 | 
	| pītavargo 'yamādiṣṭo rasarājasya karmaṇi // | Kontext | 
	| RRS, 11, 14.0 | 
	| adhunā rasarājasya saṃskārān sampracakṣmahe // | Kontext | 
	| RRS, 11, 60.3 | 
	| rasarājasya samprokto bandhanārtho hi vārttikaiḥ // | Kontext | 
	| RRS, 2, 137.2 | 
	| rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // | Kontext | 
	| RRS, 8, 99.1 | 
	| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Kontext |