| ÅK, 1, 25, 3.2 | 
	| rasācāryāya siddhāya dadyādiṣṭārthasiddhaye // | Kontext | 
	| ÅK, 1, 25, 90.1 | 
	| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / | Kontext | 
	| ÅK, 1, 25, 103.1 | 
	| rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / | Kontext | 
	| ÅK, 1, 26, 61.2 | 
	| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Kontext | 
	| ÅK, 1, 26, 83.1 | 
	| tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet / | Kontext | 
	| ÅK, 1, 26, 153.1 | 
	| cirādhmānasahā sā hi mūṣārthamatiśasyate / | Kontext | 
	| ÅK, 1, 26, 154.2 | 
	| lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // | Kontext | 
	| ÅK, 1, 26, 167.1 | 
	| dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / | Kontext | 
	| ÅK, 1, 26, 167.1 | 
	| dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / | Kontext | 
	| ÅK, 1, 26, 201.2 | 
	| sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // | Kontext | 
	| ÅK, 1, 26, 230.2 | 
	| tadbālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| BhPr, 1, 8, 14.1 | 
	| tripurasya vadhārthāya nirnimeṣair vilocanaiḥ / | Kontext | 
	| BhPr, 2, 3, 111.2 | 
	| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext | 
	| RAdhy, 1, 6.1 | 
	| tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Kontext | 
	| RAdhy, 1, 8.2 | 
	| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // | Kontext | 
	| RAdhy, 1, 89.2 | 
	| annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // | Kontext | 
	| RAdhy, 1, 142.2 | 
	| saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // | Kontext | 
	| RAdhy, 1, 142.2 | 
	| saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // | Kontext | 
	| RAdhy, 1, 153.2 | 
	| raktatāpādanārthaṃ ca himarājiṃ ca jārayet // | Kontext | 
	| RArṇ, 1, 27.1 | 
	| na garbhaḥ sampradāyārthe raso garbho vidhīyate / | Kontext | 
	| RArṇ, 1, 35.2 | 
	| pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Kontext | 
	| RArṇ, 11, 20.2 | 
	| jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // | Kontext | 
	| RArṇ, 11, 68.1 | 
	| nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ / | Kontext | 
	| RArṇ, 12, 15.3 | 
	| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Kontext | 
	| RArṇ, 12, 78.2 | 
	| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Kontext | 
	| RArṇ, 12, 78.2 | 
	| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Kontext | 
	| RArṇ, 12, 100.2 | 
	| dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // | Kontext | 
	| RArṇ, 12, 149.2 | 
	| sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // | Kontext | 
	| RArṇ, 12, 204.1 | 
	| rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam / | Kontext | 
	| RArṇ, 12, 207.1 | 
	| lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā / | Kontext | 
	| RArṇ, 12, 233.2 | 
	| dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare // | Kontext | 
	| RArṇ, 12, 269.1 | 
	| tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Kontext | 
	| RArṇ, 13, 25.1 | 
	| śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Kontext | 
	| RArṇ, 15, 142.2 | 
	| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 150.2 | 
	| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 16, 82.1 | 
	| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Kontext | 
	| RArṇ, 16, 108.3 | 
	| purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // | Kontext | 
	| RArṇ, 4, 29.2 | 
	| haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // | Kontext | 
	| RArṇ, 4, 43.2 | 
	| mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // | Kontext | 
	| RArṇ, 4, 56.2 | 
	| dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // | Kontext | 
	| RArṇ, 4, 64.2 | 
	| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Kontext | 
	| RArṇ, 6, 9.1 | 
	| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Kontext | 
	| RArṇ, 6, 75.2 | 
	| kṣatriyo mṛtyunāśārtho valīpalitarogahā // | Kontext | 
	| RArṇ, 6, 128.2 | 
	| sarvārthasiddhido raktaḥ tathā marakataprabhaḥ / | Kontext | 
	| RArṇ, 7, 65.1 | 
	| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Kontext | 
	| RājNigh, 13, 143.2 | 
	| śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca // | Kontext | 
	| RājNigh, 13, 144.2 | 
	| rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ // | Kontext | 
	| RājNigh, 13, 170.2 | 
	| yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // | Kontext | 
	| RCint, 2, 16.2 | 
	| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // | Kontext | 
	| RCint, 2, 16.2 | 
	| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // | Kontext | 
	| RCint, 3, 10.1 | 
	| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Kontext | 
	| RCint, 3, 14.3 | 
	| doṣaśeṣāpanuttyarthamidaṃ svedanamucyate // | Kontext | 
	| RCint, 3, 92.1 | 
	| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / | Kontext | 
	| RCint, 3, 97.2 | 
	| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Kontext | 
	| RCint, 3, 105.1 | 
	| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RCint, 4, 7.2 | 
	| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Kontext | 
	| RCint, 6, 30.1 | 
	| sūtena samenetyarthaḥ / | Kontext | 
	| RCint, 6, 30.2 | 
	| atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // | Kontext | 
	| RCint, 7, 3.2 | 
	| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext | 
	| RCint, 7, 54.2 | 
	| strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // | Kontext | 
	| RCint, 7, 91.2 | 
	| āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // | Kontext | 
	| RCint, 8, 35.1 | 
	| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Kontext | 
	| RCint, 8, 42.1 | 
	| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Kontext | 
	| RCint, 8, 51.1 | 
	| dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / | Kontext | 
	| RCint, 8, 103.2 | 
	| tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // | Kontext | 
	| RCint, 8, 106.2 | 
	| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext | 
	| RCint, 8, 107.1 | 
	| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / | Kontext | 
	| RCint, 8, 107.2 | 
	| pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // | Kontext | 
	| RCint, 8, 110.1 | 
	| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Kontext | 
	| RCint, 8, 111.2 | 
	| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Kontext | 
	| RCint, 8, 112.1 | 
	| pākārthamaśmasāre pañcapalādau trayodaśapalānte / | Kontext | 
	| RCint, 8, 235.2 | 
	| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Kontext | 
	| RCūM, 10, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RCūM, 10, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RCūM, 11, 75.2 | 
	| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // | Kontext | 
	| RCūM, 14, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Kontext | 
	| RCūM, 14, 37.3 | 
	| rañjayanti ca raktāni dehalohobhayārthakṛt // | Kontext | 
	| RCūM, 14, 127.2 | 
	| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // | Kontext | 
	| RCūM, 14, 128.2 | 
	| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext | 
	| RCūM, 14, 185.1 | 
	| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext | 
	| RCūM, 15, 18.2 | 
	| rasāsvādana ityasya dhātorarthatayā khalu // | Kontext | 
	| RCūM, 16, 80.2 | 
	| taruṇo roganāśārthaṃ deharakṣākarastathā // | Kontext | 
	| RCūM, 3, 14.1 | 
	| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Kontext | 
	| RCūM, 4, 90.2 | 
	| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext | 
	| RCūM, 4, 103.2 | 
	| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext | 
	| RCūM, 4, 116.2 | 
	| vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext | 
	| RCūM, 5, 63.1 | 
	| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Kontext | 
	| RCūM, 5, 84.2 | 
	| tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // | Kontext | 
	| RCūM, 5, 100.2 | 
	| cirādhmānasahā sā hi mūṣārthamati śasyate / | Kontext | 
	| RCūM, 5, 101.2 | 
	| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Kontext | 
	| RCūM, 5, 113.2 | 
	| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RCūM, 5, 113.2 | 
	| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RCūM, 5, 127.1 | 
	| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext | 
	| RCūM, 5, 155.2 | 
	| tad bālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| RCūM, 9, 8.2 | 
	| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Kontext | 
	| RHT, 18, 8.2 | 
	| vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // | Kontext | 
	| RHT, 4, 25.2 | 
	| yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // | Kontext | 
	| RHT, 6, 4.2 | 
	| samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // | Kontext | 
	| RKDh, 1, 1, 7.5 | 
	| eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ / | Kontext | 
	| RKDh, 1, 1, 32.2 | 
	| dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate // | Kontext | 
	| RKDh, 1, 1, 59.3 | 
	| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / | Kontext | 
	| RKDh, 1, 1, 63.2 | 
	| etadapi kalkasattvapātanārthameva / | Kontext | 
	| RKDh, 1, 1, 65.3 | 
	| etattailapātanārtham eva / | Kontext | 
	| RKDh, 1, 1, 67.4 | 
	| etad api tailacyāvanārtham eva / | Kontext | 
	| RKDh, 1, 1, 73.2 | 
	| tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam // | Kontext | 
	| RKDh, 1, 1, 76.1 | 
	| atha rasajāraṇārthaṃ yantrāṇyucyante / | Kontext | 
	| RKDh, 1, 1, 94.2 | 
	| nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham / | Kontext | 
	| RKDh, 1, 1, 100.2 | 
	| idaṃ tu piṣṭījāraṇārthaṃ garbhayantram / | Kontext | 
	| RKDh, 1, 1, 104.1 | 
	| jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ / | Kontext | 
	| RKDh, 1, 1, 124.2 | 
	| tārārthaṃ tārapatrāṇi mṛtavaṃgena dhūpayet // | Kontext | 
	| RKDh, 1, 1, 150.1 | 
	| balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / | Kontext | 
	| RKDh, 1, 1, 166.2 | 
	| dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam // | Kontext | 
	| RKDh, 1, 1, 204.3 | 
	| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham / | Kontext | 
	| RKDh, 1, 1, 209.1 | 
	| kācakūpīvilepārtham ete dve mṛttike vare / | Kontext | 
	| RKDh, 1, 1, 214.2 | 
	| mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī // | Kontext | 
	| RKDh, 1, 1, 221.1 | 
	| ebhir viliptamūṣāyāṃ bandhanārthaṃ mahauṣadham / | Kontext | 
	| RKDh, 1, 1, 228.1 | 
	| kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt / | Kontext | 
	| RKDh, 1, 1, 229.2 | 
	| mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru // | Kontext | 
	| RKDh, 1, 1, 233.2 | 
	| vimardya nimbunīreṇa lepayedvā tadarthakṛt // | Kontext | 
	| RKDh, 1, 1, 239.2 | 
	| iti gandhakajāraṇārthaṃ lepaḥ / | Kontext | 
	| RKDh, 1, 2, 7.3 | 
	| dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // | Kontext | 
	| RKDh, 1, 2, 23.3 | 
	| bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / | Kontext | 
	| RKDh, 1, 2, 31.2 | 
	| baddhasūtakabhasmārthaṃ kapotapuṭam ucyate // | Kontext | 
	| RKDh, 1, 2, 43.9 | 
	| tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ // | Kontext | 
	| RKDh, 1, 2, 46.2 | 
	| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext | 
	| RKDh, 1, 2, 47.1 | 
	| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam / | Kontext | 
	| RKDh, 1, 2, 47.2 | 
	| pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam // | Kontext | 
	| RKDh, 1, 2, 50.1 | 
	| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Kontext | 
	| RKDh, 1, 2, 51.2 | 
	| ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ // | Kontext | 
	| RKDh, 1, 2, 52.1 | 
	| pākārtham aśmasāre pañcapalādau trayodaśapalānte / | Kontext | 
	| RKDh, 1, 2, 56.8 | 
	| vakṣojā vyādhināśārthe kaphajā bastikarmaṇi / | Kontext | 
	| RKDh, 1, 2, 56.9 | 
	| śirojā dehasiddhyartham ityevaṃ trividhā matā / | Kontext | 
	| RKDh, 1, 2, 56.11 | 
	| teṣāmeva rasāyanārthe grahaṇamityarthaḥ / | Kontext | 
	| RKDh, 1, 2, 56.11 | 
	| teṣāmeva rasāyanārthe grahaṇamityarthaḥ / | Kontext | 
	| RKDh, 1, 2, 60.9 | 
	| auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ / | Kontext | 
	| RMañj, 1, 12.1 | 
	| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Kontext | 
	| RMañj, 2, 50.1 | 
	| mārito dehasiddhyarthaṃ mūrchito vyādhighātane / | Kontext | 
	| RMañj, 2, 50.2 | 
	| rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit / | Kontext | 
	| RMañj, 3, 19.2 | 
	| strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // | Kontext | 
	| RMañj, 3, 67.2 | 
	| āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // | Kontext | 
	| RMañj, 4, 26.2 | 
	| sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // | Kontext | 
	| RMañj, 4, 27.0 | 
	| sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Kontext | 
	| RMañj, 6, 177.1 | 
	| kampavātapraśāntyarthaṃ nirvāte nivasetsadā / | Kontext | 
	| RMañj, 6, 197.2 | 
	| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // | Kontext | 
	| RMañj, 6, 262.2 | 
	| bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // | Kontext | 
	| RPSudh, 1, 126.2 | 
	| sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // | Kontext | 
	| RPSudh, 10, 17.2 | 
	| dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RPSudh, 10, 17.2 | 
	| dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RPSudh, 2, 33.2 | 
	| kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ // | Kontext | 
	| RPSudh, 2, 71.2 | 
	| tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // | Kontext | 
	| RPSudh, 5, 78.2 | 
	| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Kontext | 
	| RPSudh, 6, 15.3 | 
	| tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // | Kontext | 
	| RPSudh, 6, 60.2 | 
	| yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // | Kontext | 
	| RPSudh, 7, 2.1 | 
	| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Kontext | 
	| RPSudh, 7, 40.0 | 
	| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Kontext | 
	| RRÅ, R.kh., 1, 3.1 | 
	| vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca / | Kontext | 
	| RRÅ, R.kh., 1, 3.2 | 
	| vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye // | Kontext | 
	| RRÅ, R.kh., 1, 4.1 | 
	| mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam / | Kontext | 
	| RRÅ, R.kh., 1, 16.2 | 
	| rasasya vandanārthe ca dīpikā rasamaṅgale // | Kontext | 
	| RRÅ, R.kh., 1, 17.1 | 
	| vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat / | Kontext | 
	| RRÅ, R.kh., 1, 22.3 | 
	| tattallokahitārthāya prakaṭīkriyate 'dhunā // | Kontext | 
	| RRÅ, R.kh., 1, 26.1 | 
	| avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak / | Kontext | 
	| RRÅ, R.kh., 1, 30.2 | 
	| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Kontext | 
	| RRÅ, R.kh., 4, 50.1 | 
	| māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam / | Kontext | 
	| RRÅ, R.kh., 4, 50.2 | 
	| rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // | Kontext | 
	| RRÅ, R.kh., 8, 67.1 | 
	| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / | Kontext | 
	| RRÅ, V.kh., 1, 11.1 | 
	| sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā / | Kontext | 
	| RRÅ, V.kh., 1, 73.2 | 
	| sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // | Kontext | 
	| RRÅ, V.kh., 10, 45.2 | 
	| krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu // | Kontext | 
	| RRÅ, V.kh., 12, 1.1 | 
	| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext | 
	| RRÅ, V.kh., 12, 36.1 | 
	| yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / | Kontext | 
	| RRÅ, V.kh., 14, 17.1 | 
	| rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat / | Kontext | 
	| RRÅ, V.kh., 18, 98.2 | 
	| vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam // | Kontext | 
	| RRÅ, V.kh., 20, 137.1 | 
	| taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / | Kontext | 
	| RRÅ, V.kh., 3, 5.2 | 
	| strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam // | Kontext | 
	| RRÅ, V.kh., 3, 128.2 | 
	| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Kontext | 
	| RRÅ, V.kh., 5, 6.2 | 
	| lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // | Kontext | 
	| RRÅ, V.kh., 5, 56.2 | 
	| lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // | Kontext | 
	| RRÅ, V.kh., 6, 76.1 | 
	| cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 144.2 | 
	| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Kontext | 
	| RRS, 10, 6.2 | 
	| cirādhmānasahā sā hi mūṣārtham atiśasyate / | Kontext | 
	| RRS, 10, 7.2 | 
	| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Kontext | 
	| RRS, 10, 18.2 | 
	| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RRS, 10, 18.2 | 
	| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RRS, 10, 32.1 | 
	| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext | 
	| RRS, 10, 57.2 | 
	| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| RRS, 10, 79.3 | 
	| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Kontext | 
	| RRS, 11, 26.1 | 
	| tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / | Kontext | 
	| RRS, 11, 32.2 | 
	| nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // | Kontext | 
	| RRS, 11, 60.3 | 
	| rasarājasya samprokto bandhanārtho hi vārttikaiḥ // | Kontext | 
	| RRS, 11, 134.2 | 
	| rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ / | Kontext | 
	| RRS, 2, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RRS, 2, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RRS, 2, 60.2 | 
	| sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / | Kontext | 
	| RRS, 3, 11.1 | 
	| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Kontext | 
	| RRS, 3, 123.1 | 
	| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / | Kontext | 
	| RRS, 5, 1.2 | 
	| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext | 
	| RRS, 5, 61.2 | 
	| gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // | Kontext | 
	| RRS, 5, 219.1 | 
	| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext | 
	| RRS, 8, 70.2 | 
	| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext | 
	| RRS, 8, 86.2 | 
	| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext | 
	| RRS, 8, 100.2 | 
	| vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext | 
	| RRS, 9, 43.2 | 
	| dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // | Kontext | 
	| RRS, 9, 65.3 | 
	| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // | Kontext | 
	| RRS, 9, 72.2 | 
	| tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // | Kontext | 
	| RSK, 1, 2.1 | 
	| skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ / | Kontext | 
	| RSK, 1, 47.1 | 
	| sarvarogavināśārthaṃ dehadārḍhyasya hetave / | Kontext | 
	| ŚdhSaṃh, 2, 12, 192.1 | 
	| sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 229.2 | 
	| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // | Kontext |