| ÅK, 1, 25, 39.1 | 
	| drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ / | Kontext | 
	| ÅK, 1, 26, 156.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| ÅK, 2, 1, 238.2 | 
	| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Kontext | 
	| BhPr, 2, 3, 163.1 | 
	| tato dīptairadhaḥ pātamupalaistasya kārayet / | Kontext | 
	| RAdhy, 1, 112.1 | 
	| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Kontext | 
	| RArṇ, 6, 64.2 | 
	| abhrakakramayogena drutipātaṃ ca sādhayet // | Kontext | 
	| RCint, 8, 41.1 | 
	| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext | 
	| RCūM, 10, 111.2 | 
	| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Kontext | 
	| RCūM, 15, 28.1 | 
	| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext | 
	| RCūM, 4, 41.1 | 
	| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext | 
	| RCūM, 5, 30.1 | 
	| pātenaiva mahāśuddhirnandinā parikīrtitā / | Kontext | 
	| RCūM, 5, 103.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RHT, 11, 3.2 | 
	| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // | Kontext | 
	| RHT, 18, 17.2 | 
	| pāte pāte daśa daśa vindati yāvaddhi koṭimapi // | Kontext | 
	| RHT, 18, 17.2 | 
	| pāte pāte daśa daśa vindati yāvaddhi koṭimapi // | Kontext | 
	| RHT, 2, 16.1 | 
	| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Kontext | 
	| RKDh, 1, 1, 63.4 | 
	| dravapāto yataḥ proktaṃ paramānandamūrti tat // | Kontext | 
	| RKDh, 1, 1, 73.2 | 
	| tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam // | Kontext | 
	| RKDh, 1, 1, 175.2 | 
	| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RKDh, 1, 2, 6.2 | 
	| caturmukhī jāraṇādau sattvapāte ca kīrtitā // | Kontext | 
	| RPSudh, 1, 8.1 | 
	| drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / | Kontext | 
	| RPSudh, 5, 65.1 | 
	| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Kontext | 
	| RPSudh, 5, 119.2 | 
	| satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // | Kontext | 
	| RRÅ, R.kh., 2, 2.5 | 
	| svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / | Kontext | 
	| RRS, 10, 9.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RRS, 11, 39.3 | 
	| tato dīptairadhaḥ pātamutpalaistatra kārayet // | Kontext | 
	| RRS, 11, 42.1 | 
	| itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet / | Kontext | 
	| RRS, 11, 47.0 | 
	| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Kontext | 
	| RRS, 2, 143.1 | 
	| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / | Kontext | 
	| RRS, 8, 38.1 | 
	| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext | 
	| RRS, 9, 9.2 | 
	| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Kontext |