| ÅK, 2, 1, 9.1 |
| ete uparasāḥ khyātā rasarājasya karmaṇi / | Kontext |
| ÅK, 2, 1, 241.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau parau // | Kontext |
| ÅK, 2, 1, 352.1 |
| rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye / | Kontext |
| BhPr, 1, 8, 154.1 |
| āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā / | Kontext |
| BhPr, 2, 3, 26.3 |
| etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // | Kontext |
| RAdhy, 1, 194.2 |
| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext |
| RAdhy, 1, 425.2 |
| tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ // | Kontext |
| RAdhy, 1, 480.1 |
| khyātastathā 'bhūt / | Kontext |
| RArṇ, 12, 109.1 |
| tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye / | Kontext |
| RArṇ, 17, 164.0 |
| lohavedha iti khyāto vistaraṇe sureśvari // | Kontext |
| RCint, 3, 162.2 |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // | Kontext |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RKDh, 1, 1, 75.3 |
| ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // | Kontext |
| RKDh, 1, 1, 119.1 |
| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Kontext |
| RKDh, 1, 1, 164.2 |
| tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam // | Kontext |
| RMañj, 6, 81.2 |
| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Kontext |
| RMañj, 6, 88.0 |
| mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // | Kontext |
| RMañj, 6, 216.3 |
| paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ // | Kontext |
| RMañj, 6, 251.1 |
| kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / | Kontext |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Kontext |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Kontext |
| RRÅ, R.kh., 2, 14.2 |
| ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet // | Kontext |
| RRÅ, R.kh., 7, 28.2 |
| bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // | Kontext |
| RRÅ, R.kh., 9, 51.1 |
| siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam / | Kontext |
| RRÅ, R.kh., 9, 56.2 |
| yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam // | Kontext |
| RRÅ, V.kh., 1, 57.2 |
| rājāvarto gairikaṃ ca khyātā uparasā amī // | Kontext |
| RRÅ, V.kh., 1, 59.1 |
| hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / | Kontext |
| RRÅ, V.kh., 10, 3.2 |
| pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // | Kontext |
| RRÅ, V.kh., 10, 9.2 |
| patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ // | Kontext |
| RRÅ, V.kh., 10, 57.1 |
| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 13, 100.3 |
| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext |
| RRÅ, V.kh., 14, 25.2 |
| siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet // | Kontext |
| RRÅ, V.kh., 15, 101.2 |
| rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet // | Kontext |
| RRÅ, V.kh., 16, 20.3 |
| guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam // | Kontext |
| RRÅ, V.kh., 18, 57.2 |
| tathā ca jīvayogena khyāte'yaṃ liptamūṣikā // | Kontext |
| RRÅ, V.kh., 18, 95.1 |
| pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā / | Kontext |
| RRÅ, V.kh., 18, 106.0 |
| vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // | Kontext |
| RRÅ, V.kh., 18, 139.2 |
| rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam / | Kontext |
| RRÅ, V.kh., 18, 147.2 |
| rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam / | Kontext |
| RRÅ, V.kh., 19, 5.1 |
| ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam / | Kontext |
| RRÅ, V.kh., 2, 10.1 |
| kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām / | Kontext |
| RRÅ, V.kh., 2, 14.1 |
| pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / | Kontext |
| RRÅ, V.kh., 2, 51.0 |
| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // | Kontext |
| RRÅ, V.kh., 20, 106.2 |
| caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // | Kontext |
| RRÅ, V.kh., 20, 135.2 |
| kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī // | Kontext |
| RRÅ, V.kh., 3, 16.1 |
| divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / | Kontext |
| RRÅ, V.kh., 3, 102.0 |
| punarnavādyauṣadhāni khyātāni hyabhraśodhane // | Kontext |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext |
| RRÅ, V.kh., 4, 4.1 |
| amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 109.2 |
| siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam // | Kontext |
| RRÅ, V.kh., 5, 5.1 |
| sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet / | Kontext |
| RRÅ, V.kh., 5, 34.1 |
| guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / | Kontext |
| RRÅ, V.kh., 7, 6.2 |
| piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // | Kontext |
| RRÅ, V.kh., 7, 26.2 |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // | Kontext |
| RRÅ, V.kh., 7, 42.2 |
| drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // | Kontext |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext |
| RRS, 2, 144.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau param // | Kontext |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RRS, 5, 136.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 158.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 217.2 |
| paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ // | Kontext |