| ÅK, 1, 26, 2.1 |
| khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā / | Kontext |
| ÅK, 1, 26, 14.1 |
| yantre lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| ÅK, 1, 26, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| ÅK, 1, 26, 33.2 |
| kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm // | Kontext |
| ÅK, 1, 26, 40.1 |
| kāntalohamayīṃ khārīṃ dadyāddravyasya copari / | Kontext |
| ÅK, 1, 26, 112.1 |
| kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / | Kontext |
| ÅK, 2, 1, 98.1 |
| tāmravarṇamayo vāpi tāvacchudhyati mākṣikam / | Kontext |
| ÅK, 2, 1, 197.2 |
| ravimayaḥ sīsātmā vaṅgarūpadhṛk // | Kontext |
| ÅK, 2, 1, 198.1 |
| tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā / | Kontext |
| ÅK, 2, 1, 242.2 |
| dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // | Kontext |
| BhPr, 2, 3, 198.2 |
| pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // | Kontext |
| KaiNigh, 2, 149.1 |
| nānādhātumayī kārā vālukā sikatā matā / | Kontext |
| RAdhy, 1, 285.1 |
| nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Kontext |
| RAdhy, 1, 367.1 |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext |
| RAdhy, 1, 470.1 |
| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext |
| RArṇ, 1, 1.2 |
| yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // | Kontext |
| RArṇ, 11, 38.2 |
| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // | Kontext |
| RArṇ, 12, 145.3 |
| tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // | Kontext |
| RArṇ, 12, 147.1 |
| taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam / | Kontext |
| RArṇ, 12, 220.1 |
| tripalaṃ kāntapātre vā pātre'lābumaye'pi vā / | Kontext |
| RArṇ, 12, 226.1 |
| sthāpayennāgasindūraṃ pātre'lābumaye tataḥ / | Kontext |
| RArṇ, 12, 293.2 |
| āyase tāmrapātre vā pātre'lābumaye'thavā / | Kontext |
| RArṇ, 15, 178.2 |
| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Kontext |
| RArṇ, 16, 61.3 |
| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext |
| RArṇ, 4, 59.1 |
| mṛnmaye lohapātre vā ayaskāntamaye 'thavā / | Kontext |
| RArṇ, 4, 59.2 |
| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Kontext |
| RArṇ, 4, 60.2 |
| sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // | Kontext |
| RArṇ, 4, 60.2 |
| sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // | Kontext |
| RArṇ, 7, 57.2 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Kontext |
| RArṇ, 7, 88.0 |
| kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // | Kontext |
| RājNigh, 13, 109.2 |
| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Kontext |
| RCint, 3, 88.2 |
| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext |
| RCint, 8, 68.2 |
| kṛtvā lohamaye pātre sārdre vā liptarandhake // | Kontext |
| RCint, 8, 146.1 |
| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Kontext |
| RCint, 8, 147.2 |
| saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // | Kontext |
| RCint, 8, 161.2 |
| kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // | Kontext |
| RCūM, 10, 114.2 |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext |
| RCūM, 11, 75.1 |
| sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat / | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 118.2 |
| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext |
| RCūM, 15, 19.1 |
| dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / | Kontext |
| RCūM, 3, 1.2 |
| sarvauṣadhamaye deśe ramye kūpasamanvite // | Kontext |
| RCūM, 3, 11.1 |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Kontext |
| RCūM, 5, 14.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RCūM, 5, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| RCūM, 5, 33.2 |
| kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // | Kontext |
| RCūM, 5, 40.1 |
| kāntalohamayīṃ khārīṃ dadyād gandhasya copari / | Kontext |
| RCūM, 5, 128.2 |
| caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // | Kontext |
| RKDh, 1, 1, 1.2 |
| nityānandamayo nātho gurur nārāyaṇaḥ svayam // | Kontext |
| RKDh, 1, 1, 3.2 |
| mṛnmayāni ca yantrāṇi dhamanī lohayantrakam // | Kontext |
| RKDh, 1, 1, 9.1 |
| mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / | Kontext |
| RKDh, 1, 1, 9.1 |
| mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / | Kontext |
| RKDh, 1, 1, 14.1 |
| sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā / | Kontext |
| RKDh, 1, 1, 14.1 |
| sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā / | Kontext |
| RKDh, 1, 1, 16.2 |
| kharparaṃ bahudhā sthālīlohodumbaramṛnmayam // | Kontext |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext |
| RKDh, 1, 1, 106.1 |
| ayaskāntamayīṃ vāpi pattalībhūtavigrahām / | Kontext |
| RKDh, 1, 1, 114.2 |
| sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // | Kontext |
| RKDh, 1, 2, 41.1 |
| no preview | Kontext |
| RKDh, 1, 2, 71.2 |
| kharparā bahudhā sthālī lohodumbaramṛnmayī // | Kontext |
| RMañj, 2, 56.1 |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext |
| RMañj, 6, 29.2 |
| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // | Kontext |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Kontext |
| RMañj, 6, 289.1 |
| vimardya kanyakādrāvairnyasetkācamaye ghaṭe / | Kontext |
| RPSudh, 1, 110.2 |
| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext |
| RPSudh, 3, 14.2 |
| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Kontext |
| RPSudh, 3, 15.2 |
| viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // | Kontext |
| RPSudh, 3, 32.1 |
| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Kontext |
| RPSudh, 3, 33.1 |
| amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / | Kontext |
| RPSudh, 3, 40.2 |
| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Kontext |
| RPSudh, 3, 56.1 |
| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext |
| RPSudh, 5, 121.2 |
| tena svargamayī siddhirarjitā nātra saṃśayaḥ // | Kontext |
| RPSudh, 6, 60.1 |
| sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat / | Kontext |
| RRÅ, R.kh., 2, 4.2 |
| khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā // | Kontext |
| RRÅ, V.kh., 14, 29.2 |
| dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Kontext |
| RRÅ, V.kh., 18, 129.3 |
| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 19, 6.3 |
| jāyante padmarāgāṇi divyatejomayāni ca // | Kontext |
| RRÅ, V.kh., 2, 47.1 |
| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Kontext |
| RRÅ, V.kh., 20, 18.1 |
| kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam / | Kontext |
| RRS, 2, 145.2 |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext |
| RRS, 3, 3.3 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Kontext |
| RRS, 3, 122.0 |
| sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // | Kontext |
| RRS, 7, 1.2 |
| sarvauṣadhimaye deśe ramye kūpasamanvite // | Kontext |
| RRS, 7, 14.2 |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Kontext |
| RRS, 9, 44.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RRS, 9, 46.3 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 260.2 |
| vimardya kanyakādrāvair nyasetkācamaye ghaṭe // | Kontext |