| ÅK, 2, 1, 36.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext |
| BhPr, 1, 8, 175.2 |
| napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ // | Kontext |
| BhPr, 2, 3, 105.2 |
| madyamamlarasaṃ caiva varjayellauhasevakaḥ // | Kontext |
| KaiNigh, 2, 103.2 |
| sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // | Kontext |
| RArṇ, 1, 2.2 |
| nānādrumalatākīrṇe guptasambandhavarjite // | Kontext |
| RArṇ, 10, 44.1 |
| vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam / | Kontext |
| RArṇ, 12, 18.0 |
| tena bhakṣitamātreṇa valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 294.2 |
| jīved varṣasahasraṃ tu valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 301.2 |
| ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 306.3 |
| māsamātraprayogeṇa valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 321.1 |
| upayuñjīta māsaikaṃ valīpalitavarjitaḥ / | Kontext |
| RArṇ, 12, 361.2 |
| bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Kontext |
| RArṇ, 14, 56.2 |
| vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Kontext |
| RArṇ, 15, 37.0 |
| pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Kontext |
| RArṇ, 15, 130.3 |
| varṣeṇaikena sa bhavet valīpalitavarjitaḥ // | Kontext |
| RArṇ, 6, 13.2 |
| tridinaṃ svedayed devi jāyate doṣavarjitam // | Kontext |
| RArṇ, 6, 50.1 |
| mārutātapavikṣiptaṃ varjayet surasundari / | Kontext |
| RArṇ, 6, 57.1 |
| na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / | Kontext |
| RArṇ, 6, 73.1 |
| kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / | Kontext |
| RArṇ, 6, 128.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RājNigh, 13, 182.2 |
| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Kontext |
| RCint, 3, 184.2 |
| pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // | Kontext |
| RCint, 3, 208.2 |
| śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // | Kontext |
| RCint, 3, 210.1 |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
| RCint, 3, 210.2 |
| pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet // | Kontext |
| RCint, 3, 211.2 |
| dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // | Kontext |
| RCint, 3, 213.1 |
| kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / | Kontext |
| RCint, 3, 213.2 |
| hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet // | Kontext |
| RCint, 3, 216.1 |
| naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā / | Kontext |
| RCint, 3, 216.2 |
| kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // | Kontext |
| RCint, 3, 217.1 |
| na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet / | Kontext |
| RCint, 5, 13.2 |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Kontext |
| RCint, 7, 119.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Kontext |
| RCint, 8, 92.2 |
| vidalāni ca sarvāṇi kakārādīṃśca varjayet // | Kontext |
| RCint, 8, 95.2 |
| varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // | Kontext |
| RCint, 8, 234.2 |
| varjayet sarvakālaṃ ca kulatthān parivarjayet // | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCūM, 11, 113.2 |
| trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Kontext |
| RCūM, 14, 71.1 |
| etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / | Kontext |
| RCūM, 14, 181.2 |
| amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham // | Kontext |
| RCūM, 14, 220.2 |
| sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam // | Kontext |
| RCūM, 16, 49.1 |
| kandarpadarpajidrūpe pāpasantāpavarjitaḥ / | Kontext |
| RKDh, 1, 1, 270.2 |
| chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet // | Kontext |
| RMañj, 1, 26.1 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / | Kontext |
| RMañj, 2, 58.1 |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
| RMañj, 3, 97.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Kontext |
| RMañj, 6, 18.2 |
| vṛntākatailabilvāni kāravellaṃ ca varjayet // | Kontext |
| RMañj, 6, 33.2 |
| lavaṇaṃ varjayettatra śayītottānapādataḥ // | Kontext |
| RMañj, 6, 54.2 |
| sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // | Kontext |
| RMañj, 6, 113.1 |
| varjayenmaithunaṃ tāvadyāvanno balavān bhavet / | Kontext |
| RMañj, 6, 264.2 |
| vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Kontext |
| RPSudh, 1, 62.2 |
| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // | Kontext |
| RPSudh, 2, 100.1 |
| kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / | Kontext |
| RPSudh, 4, 113.3 |
| pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam // | Kontext |
| RPSudh, 5, 6.3 |
| tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // | Kontext |
| RPSudh, 6, 91.2 |
| trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // | Kontext |
| RPSudh, 7, 57.2 |
| vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // | Kontext |
| RRÅ, R.kh., 2, 9.2 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ // | Kontext |
| RRÅ, R.kh., 2, 14.1 |
| taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / | Kontext |
| RRÅ, R.kh., 2, 25.1 |
| mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ / | Kontext |
| RRÅ, R.kh., 5, 22.1 |
| napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ / | Kontext |
| RRÅ, R.kh., 6, 3.1 |
| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Kontext |
| RRÅ, V.kh., 1, 74.2 |
| kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // | Kontext |
| RRÅ, V.kh., 17, 24.2 |
| vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // | Kontext |
| RRÅ, V.kh., 19, 39.2 |
| supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // | Kontext |
| RRÅ, V.kh., 19, 62.2 |
| tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet // | Kontext |
| RRÅ, V.kh., 19, 65.2 |
| eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // | Kontext |
| RRÅ, V.kh., 3, 81.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext |
| RRÅ, V.kh., 6, 2.1 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext |
| RRÅ, V.kh., 6, 92.2 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā // | Kontext |
| RRÅ, V.kh., 6, 116.1 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext |
| RRÅ, V.kh., 7, 117.1 |
| athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / | Kontext |
| RRS, 2, 60.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RRS, 3, 157.2 |
| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Kontext |
| RRS, 5, 94.2 |
| mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // | Kontext |
| RRS, 5, 214.2 |
| amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam // | Kontext |
| RSK, 1, 12.2 |
| hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // | Kontext |
| RSK, 2, 65.1 |
| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Kontext |
| ŚdhSaṃh, 2, 12, 71.1 |
| kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet / | Kontext |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Kontext |