| ÅK, 1, 25, 110.2 | 
	| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext | 
	| ÅK, 1, 26, 24.2 | 
	| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext | 
	| ÅK, 1, 26, 86.1 | 
	| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / | Kontext | 
	| ÅK, 1, 26, 87.1 | 
	| nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / | Kontext | 
	| ÅK, 1, 26, 88.1 | 
	| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext | 
	| ÅK, 1, 26, 90.2 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext | 
	| ÅK, 1, 26, 96.2 | 
	| nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham // | Kontext | 
	| ÅK, 1, 26, 109.2 | 
	| mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // | Kontext | 
	| ÅK, 1, 26, 115.1 | 
	| nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / | Kontext | 
	| ÅK, 1, 26, 115.2 | 
	| mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // | Kontext | 
	| ÅK, 1, 26, 132.2 | 
	| tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // | Kontext | 
	| ÅK, 1, 26, 132.2 | 
	| tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // | Kontext | 
	| ÅK, 1, 26, 133.1 | 
	| chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / | Kontext | 
	| ÅK, 1, 26, 133.1 | 
	| chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / | Kontext | 
	| ÅK, 1, 26, 141.2 | 
	| vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // | Kontext | 
	| ÅK, 1, 26, 143.1 | 
	| sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet / | Kontext | 
	| ÅK, 1, 26, 143.2 | 
	| ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset // | Kontext | 
	| ÅK, 1, 26, 169.1 | 
	| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Kontext | 
	| ÅK, 1, 26, 215.2 | 
	| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // | Kontext | 
	| KaiNigh, 2, 44.2 | 
	| śilā nālī nāgapuṣpā pārthivī karavīrikā // | Kontext | 
	| KaiNigh, 2, 123.1 | 
	| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Kontext | 
	| RAdhy, 1, 246.1 | 
	| aparasyāṃ punarnālaṃ caturdaśāṅgulam / | Kontext | 
	| RAdhy, 1, 352.1 | 
	| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / | Kontext | 
	| RAdhy, 1, 379.2 | 
	| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Kontext | 
	| RArṇ, 12, 112.2 | 
	| ekameva bhavennālaṃ tasya roma tu veṣṭanam // | Kontext | 
	| RCūM, 10, 121.1 | 
	| śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / | Kontext | 
	| RCūM, 5, 24.1 | 
	| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext | 
	| RCūM, 5, 24.2 | 
	| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Kontext | 
	| RCūM, 5, 89.2 | 
	| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext | 
	| RCūM, 5, 90.2 | 
	| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // | Kontext | 
	| RCūM, 5, 91.2 | 
	| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext | 
	| RCūM, 5, 94.1 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext | 
	| RCūM, 5, 118.1 | 
	| vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / | Kontext | 
	| RCūM, 5, 135.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext | 
	| RCūM, 5, 141.2 | 
	| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // | Kontext | 
	| RKDh, 1, 1, 63.3 | 
	| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext | 
	| RKDh, 1, 1, 131.1 | 
	| natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / | Kontext | 
	| RKDh, 1, 1, 131.2 | 
	| tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ // | Kontext | 
	| RKDh, 1, 1, 134.2 | 
	| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext | 
	| RKDh, 1, 1, 192.1 | 
	| sacchidre saṃpuṭe nālamunmattakusumaprabham / | Kontext | 
	| RKDh, 1, 1, 263.1 | 
	| niveśya kūpikānālāt samīkuryānmṛdābhitaḥ / | Kontext | 
	| RKDh, 1, 1, 266.1 | 
	| pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam / | Kontext | 
	| RKDh, 1, 1, 267.1 | 
	| lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ / | Kontext | 
	| RPSudh, 10, 21.1 | 
	| vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam / | Kontext | 
	| RPSudh, 5, 128.1 | 
	| bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / | Kontext | 
	| RPSudh, 6, 57.1 | 
	| caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / | Kontext | 
	| RRÅ, V.kh., 12, 31.1 | 
	| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Kontext | 
	| RRÅ, V.kh., 14, 29.1 | 
	| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext | 
	| RRÅ, V.kh., 19, 39.1 | 
	| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Kontext | 
	| RRÅ, V.kh., 19, 93.2 | 
	| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Kontext | 
	| RRÅ, V.kh., 19, 95.1 | 
	| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Kontext | 
	| RRÅ, V.kh., 19, 110.1 | 
	| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Kontext | 
	| RRS, 10, 23.1 | 
	| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Kontext | 
	| RRS, 10, 40.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext | 
	| RRS, 10, 45.2 | 
	| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / | Kontext | 
	| RRS, 10, 69.2 | 
	| tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // | Kontext | 
	| RRS, 2, 153.1 | 
	| śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / | Kontext | 
	| RRS, 9, 14.1 | 
	| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext | 
	| RRS, 9, 16.1 | 
	| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext | 
	| RRS, 9, 40.1 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext | 
	| RRS, 9, 47.1 | 
	| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext | 
	| RRS, 9, 47.2 | 
	| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext |