| ÅK, 1, 26, 17.2 | 
	| aṣṭāṅgulamitā samyak vartulā cipiṭā tale // | Kontext | 
	| ÅK, 1, 26, 22.2 | 
	| sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // | Kontext | 
	| ÅK, 1, 26, 36.2 | 
	| tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // | Kontext | 
	| ÅK, 1, 26, 61.1 | 
	| cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Kontext | 
	| ÅK, 1, 26, 101.1 | 
	| svedayettattalagataṃ ḍolāyantramiti smṛtam / | Kontext | 
	| ÅK, 1, 26, 130.1 | 
	| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca / | Kontext | 
	| ÅK, 1, 26, 139.1 | 
	| kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / | Kontext | 
	| ÅK, 1, 26, 175.1 | 
	| tale yā kūrparākārā kramādupari vistṛtā / | Kontext | 
	| ÅK, 1, 26, 229.1 | 
	| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext | 
	| ÅK, 1, 26, 229.2 | 
	| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext | 
	| ÅK, 2, 1, 283.1 | 
	| sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / | Kontext | 
	| BhPr, 1, 8, 22.1 | 
	| śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 1, 8, 87.1 | 
	| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 2, 3, 110.1 | 
	| kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet / | Kontext | 
	| RAdhy, 1, 58.1 | 
	| sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / | Kontext | 
	| RAdhy, 1, 112.2 | 
	| sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // | Kontext | 
	| RArṇ, 1, 15.1 | 
	| kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām / | Kontext | 
	| RArṇ, 11, 141.2 | 
	| vedhayennātra saṃdeho giripātālabhūtalam // | Kontext | 
	| RArṇ, 12, 61.1 | 
	| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Kontext | 
	| RArṇ, 12, 278.2 | 
	| pakṣamāsādiṣaṇmāsavedhanāni mahītale // | Kontext | 
	| RArṇ, 12, 282.1 | 
	| śrīśaile śrīvanaprānte paryaṅkākhye śilātale / | Kontext | 
	| RArṇ, 4, 7.3 | 
	| taṃ svedayet talagataṃ dolāyantramiti smṛtam // | Kontext | 
	| RArṇ, 4, 18.2 | 
	| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // | Kontext | 
	| RArṇ, 6, 63.2 | 
	| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Kontext | 
	| RArṇ, 7, 3.2 | 
	| tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // | Kontext | 
	| RArṇ, 9, 11.1 | 
	| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext | 
	| RājNigh, 13, 177.1 | 
	| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext | 
	| RCint, 3, 20.1 | 
	| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext | 
	| RCint, 3, 69.1 | 
	| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext | 
	| RCint, 8, 5.1 | 
	| valmīkakūpatarutalarathyādevālayaśmaśāneṣu / | Kontext | 
	| RCint, 8, 34.1 | 
	| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Kontext | 
	| RCint, 8, 130.1 | 
	| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Kontext | 
	| RCint, 8, 162.1 | 
	| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Kontext | 
	| RCint, 8, 244.1 | 
	| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext | 
	| RCint, 8, 269.2 | 
	| sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // | Kontext | 
	| RCūM, 14, 200.1 | 
	| kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / | Kontext | 
	| RCūM, 16, 60.1 | 
	| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Kontext | 
	| RCūM, 3, 19.2 | 
	| vājivālāmbarānaddhatalā cālanikā parā // | Kontext | 
	| RCūM, 5, 17.2 | 
	| aṣṭāṅgulamitā samyak vartulā cipaṭī tale // | Kontext | 
	| RCūM, 5, 22.2 | 
	| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Kontext | 
	| RCūM, 5, 36.2 | 
	| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Kontext | 
	| RCūM, 5, 61.2 | 
	| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext | 
	| RCūM, 5, 62.2 | 
	| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // | Kontext | 
	| RCūM, 5, 124.1 | 
	| tale yā kūrparākārā kramād upari vistṛtā / | Kontext | 
	| RCūM, 5, 154.1 | 
	| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext | 
	| RCūM, 5, 154.2 | 
	| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext | 
	| RHT, 2, 10.1 | 
	| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext | 
	| RHT, 5, 33.2 | 
	| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // | Kontext | 
	| RHT, 7, 7.1 | 
	| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Kontext | 
	| RKDh, 1, 1, 7.8 | 
	| kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // | Kontext | 
	| RKDh, 1, 1, 33.1 | 
	| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Kontext | 
	| RKDh, 1, 1, 70.1 | 
	| tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret / | Kontext | 
	| RKDh, 1, 1, 87.2 | 
	| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca // | Kontext | 
	| RKDh, 1, 1, 90.1 | 
	| sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / | Kontext | 
	| RKDh, 1, 1, 138.1 | 
	| uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / | Kontext | 
	| RKDh, 1, 1, 160.2 | 
	| sthālikāṃ cipaṭībhūtatalāntaliptapāradām // | Kontext | 
	| RKDh, 1, 1, 259.1 | 
	| yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet / | Kontext | 
	| RKDh, 1, 2, 30.1 | 
	| puṭaṃ bhūmitale yaddhi vitastidvitayocchritam / | Kontext | 
	| RKDh, 1, 2, 30.2 | 
	| tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam // | Kontext | 
	| RKDh, 1, 2, 56.3 | 
	| kaphapittānilaprāyā dehāstatra mahītale / | Kontext | 
	| RMañj, 2, 42.3 | 
	| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext | 
	| RMañj, 5, 9.2 | 
	| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Kontext | 
	| RPSudh, 1, 46.2 | 
	| sūryātape mardito 'sau dinamekaṃ śilātale / | Kontext | 
	| RPSudh, 3, 10.2 | 
	| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Kontext | 
	| RPSudh, 3, 16.2 | 
	| dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Kontext | 
	| RPSudh, 3, 19.2 | 
	| satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // | Kontext | 
	| RPSudh, 3, 27.1 | 
	| saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / | Kontext | 
	| RPSudh, 3, 28.2 | 
	| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Kontext | 
	| RPSudh, 3, 31.1 | 
	| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Kontext | 
	| RPSudh, 3, 63.2 | 
	| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Kontext | 
	| RPSudh, 4, 30.1 | 
	| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Kontext | 
	| RPSudh, 7, 29.2 | 
	| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Kontext | 
	| RPSudh, 7, 59.2 | 
	| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Kontext | 
	| RRÅ, V.kh., 18, 182.1 | 
	| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Kontext | 
	| RRS, 10, 29.1 | 
	| tale yā kūrparākārā kramādupari vistṛtā / | Kontext | 
	| RRS, 10, 56.1 | 
	| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext | 
	| RRS, 10, 56.2 | 
	| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext | 
	| RRS, 11, 93.2 | 
	| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext | 
	| RRS, 11, 94.2 | 
	| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext | 
	| RRS, 2, 156.2 | 
	| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Kontext | 
	| RRS, 7, 13.2 | 
	| vājivālāmbarānaddhatalā cālanikā parā / | Kontext | 
	| RRS, 9, 38.2 | 
	| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Kontext | 
	| RRS, 9, 63.2 | 
	| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext | 
	| RRS, 9, 65.2 | 
	| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Kontext |