| ÅK, 1, 25, 13.1 |
| evameva prakartavyā tāraraktī manoharā / | Kontext |
| RArṇ, 12, 240.3 |
| muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // | Kontext |
| RArṇ, 6, 2.2 |
| kadācidgirijā devī haraṃ dṛṣṭvā manoharam / | Kontext |
| RArṇ, 7, 60.2 |
| tadrajo'tīva suśroṇi sugandhi sumanoharam // | Kontext |
| RCūM, 11, 8.1 |
| tasmād balivasetyukto gandhako'timanoharaḥ / | Kontext |
| RCūM, 4, 15.1 |
| evameva prakartavyā tāraraktī manoharā / | Kontext |
| RKDh, 1, 1, 67.7 |
| mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam // | Kontext |
| RPSudh, 6, 41.1 |
| tasmādbalivasetyukto gaṃdhako'timanoharaḥ / | Kontext |
| RRÅ, V.kh., 19, 45.2 |
| saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // | Kontext |
| RRS, 11, 100.1 |
| jalūkā jāyate divyā rāmājanamanoharā / | Kontext |
| RRS, 2, 156.3 |
| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext |
| RRS, 3, 5.1 |
| devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ / | Kontext |
| RRS, 3, 6.2 |
| tadrajo 'tīva suśroṇi sugandhi sumanoharam // | Kontext |
| RRS, 3, 20.2 |
| tasmād balivasetyukto gandhako 'timanoharaḥ // | Kontext |
| RRS, 8, 16.1 |
| evameva prakartavyā tāraraktī manoharā / | Kontext |