| ÅK, 1, 26, 100.2 |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Kontext |
| ÅK, 1, 26, 154.2 |
| lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // | Kontext |
| RArṇ, 12, 164.2 |
| sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // | Kontext |
| RArṇ, 6, 18.3 |
| aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Kontext |
| RCint, 5, 15.1 |
| tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Kontext |
| RCūM, 10, 125.1 |
| bharjayellohadaṇḍena bhasmībhavati niścitam / | Kontext |
| RCūM, 14, 99.2 |
| cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // | Kontext |
| RCūM, 14, 187.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RCūM, 14, 213.2 |
| ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // | Kontext |
| RCūM, 16, 34.2 |
| ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // | Kontext |
| RCūM, 5, 101.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Kontext |
| RHT, 6, 11.1 |
| yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / | Kontext |
| RKDh, 1, 1, 22.2 |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Kontext |
| RKDh, 1, 1, 24.1 |
| tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / | Kontext |
| RKDh, 1, 1, 26.1 |
| tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / | Kontext |
| RKDh, 1, 1, 30.2 |
| randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet // | Kontext |
| RKDh, 1, 1, 31.1 |
| daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm / | Kontext |
| RKDh, 1, 1, 103.3 |
| paścāllohadaṇḍenaikīkṛtya karaṇīyam / | Kontext |
| RKDh, 1, 1, 155.1 |
| tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / | Kontext |
| RKDh, 1, 1, 204.3 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham / | Kontext |
| RMañj, 6, 146.1 |
| cālayellohadaṇḍena hyavatārya vibhāvayet / | Kontext |
| RPSudh, 5, 84.1 |
| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Kontext |
| RPSudh, 5, 130.2 |
| gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 8, 83.1 |
| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 8, 85.2 |
| daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 9, 31.1 |
| kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Kontext |
| RRÅ, V.kh., 10, 13.2 |
| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Kontext |
| RRÅ, V.kh., 19, 110.1 |
| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Kontext |
| RRÅ, V.kh., 19, 126.2 |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Kontext |
| RRÅ, V.kh., 2, 49.2 |
| cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 20, 43.0 |
| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 3, 108.2 |
| cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 3, 115.2 |
| cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // | Kontext |
| RRÅ, V.kh., 6, 20.2 |
| śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Kontext |
| RRÅ, V.kh., 8, 103.1 |
| baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / | Kontext |
| RRS, 10, 7.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Kontext |
| RRS, 2, 159.2 |
| mardayellohadaṇḍena bhasmībhavati niścitam // | Kontext |
| RRS, 5, 107.1 |
| cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / | Kontext |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RRS, 9, 4.1 |
| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Kontext |