| RājNigh, 13, 173.1 |
| vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ / | Kontext |
| RCint, 3, 46.2 |
| ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram / | Kontext |
| RCint, 7, 57.1 |
| vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ / | Kontext |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RRÅ, V.kh., 18, 1.2 |
| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext |
| RRÅ, V.kh., 2, 22.1 |
| kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / | Kontext |
| RRÅ, V.kh., 3, 59.1 |
| eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / | Kontext |
| RRÅ, V.kh., 3, 128.2 |
| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Kontext |
| RRÅ, V.kh., 7, 44.1 |
| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Kontext |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |