| BhPr, 2, 3, 205.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| RAdhy, 1, 235.1 |
| yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet / | Kontext |
| RAdhy, 1, 236.1 |
| tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam / | Kontext |
| RArṇ, 17, 165.2 |
| samānaṃ kurute devi praviśandehalohayoḥ // | Kontext |
| RCint, 3, 152.1 |
| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Kontext |
| RCint, 5, 4.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| RCint, 6, 84.2 |
| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Kontext |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RHT, 16, 30.1 |
| sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / | Kontext |
| RKDh, 1, 2, 9.2 |
| bakagalasamānaṃ syādvakranālaṃ taducyate // | Kontext |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RMañj, 5, 66.2 |
| ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Kontext |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Kontext |
| RPSudh, 3, 42.0 |
| kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā // | Kontext |
| RPSudh, 7, 36.1 |
| bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā / | Kontext |
| RPSudh, 7, 45.2 |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Kontext |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RRS, 5, 149.2 |
| ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 14.1 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Kontext |