| ÅK, 1, 25, 72.1 |
| dalairvā varṇikāgrāso bhañjanī vādinirmitā / | Kontext |
| KaiNigh, 2, 40.1 |
| tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ / | Kontext |
| MPālNigh, 4, 68.1 |
| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Kontext |
| RArṇ, 12, 53.3 |
| bhāvayet dinamekaṃ tu pātre bhāskaranirmite // | Kontext |
| RCūM, 3, 18.2 |
| caturaṅgulavistārayuktyā nirmitā śubhā // | Kontext |
| RCūM, 5, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |
| RHT, 11, 13.1 |
| chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / | Kontext |
| RKDh, 1, 1, 156.1 |
| nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / | Kontext |
| RKDh, 1, 1, 268.2 |
| mudrāṃ galitakācasya kuryādgorakṣanirmitām // | Kontext |
| RPSudh, 10, 43.0 |
| mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam // | Kontext |
| RPSudh, 2, 60.2 |
| kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // | Kontext |
| RRÅ, R.kh., 1, 25.2 |
| rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ / | Kontext |
| RRS, 2, 73.2 |
| tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ / | Kontext |
| RRS, 7, 10.2 |
| vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ / | Kontext |
| RRS, 7, 12.2 |
| caturaṅgulavistārayuktayā nirmitā śubhā // | Kontext |
| RRS, 9, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |
| RSK, 1, 13.2 |
| rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // | Kontext |