| ÅK, 2, 1, 2.1 | 
	| idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho / | Kontext | 
	| ÅK, 2, 1, 3.2 | 
	| saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // | Kontext | 
	| MPālNigh, 4, 17.2 | 
	| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Kontext | 
	| RAdhy, 1, 10.1 | 
	| śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / | Kontext | 
	| RArṇ, 11, 12.2 | 
	| jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // | Kontext | 
	| RArṇ, 16, 1.4 | 
	| vajrādijāraṇaṃ cāpi kathamājñāpaya prabho // | Kontext | 
	| RArṇ, 8, 1.3 | 
	| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Kontext | 
	| RājNigh, 13, 106.2 | 
	| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Kontext | 
	| RCūM, 13, 33.1 | 
	| evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam / | Kontext | 
	| RMañj, 1, 3.1 | 
	| he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / | Kontext | 
	| RRS, 3, 2.2 | 
	| gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // | Kontext |