| BhPr, 1, 8, 34.0 |
| dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat // | Kontext |
| RArṇ, 1, 2.1 |
| kailāsaśikhare ramye nānāratnavibhūṣite / | Kontext |
| RArṇ, 12, 286.1 |
| kiṣkindhyāparvate ramye pampātīre tṛṇodakam / | Kontext |
| RArṇ, 7, 57.2 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Kontext |
| RCint, 8, 21.2 |
| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext |
| RCūM, 13, 6.1 |
| samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake / | Kontext |
| RCūM, 13, 43.2 |
| vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret // | Kontext |
| RCūM, 13, 49.1 |
| guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam / | Kontext |
| RCūM, 13, 55.2 |
| iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam // | Kontext |
| RCūM, 14, 123.1 |
| tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam / | Kontext |
| RCūM, 14, 143.2 |
| caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam // | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RCūM, 3, 1.2 |
| sarvauṣadhamaye deśe ramye kūpasamanvite // | Kontext |
| RKDh, 1, 1, 111.5 |
| tadvadācchādanaṃ ramyaṃ somānalamihoditam // | Kontext |
| RMañj, 6, 111.2 |
| ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // | Kontext |
| RPSudh, 1, 72.1 |
| kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi / | Kontext |
| RRÅ, V.kh., 1, 24.1 |
| atyantopavane ramye caturdvāropaśobhite / | Kontext |
| RRÅ, V.kh., 1, 28.1 |
| tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / | Kontext |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext |
| RRS, 3, 3.3 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Kontext |
| RRS, 3, 5.1 |
| devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ / | Kontext |
| RRS, 5, 168.1 |
| caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam / | Kontext |
| RRS, 7, 1.2 |
| sarvauṣadhimaye deśe ramye kūpasamanvite // | Kontext |