| RArṇ, 7, 59.2 |
| gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // | Kontext |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RCint, 3, 225.1 |
| niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / | Kontext |
| RCūM, 10, 36.2 |
| vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // | Kontext |
| RCūM, 3, 8.1 |
| karaṇāni vicitrāṇi sarvāṇyapi samāharet / | Kontext |
| RKDh, 1, 2, 65.1 |
| tolanāni vicitrāṇi laghusthūlāni tolane / | Kontext |
| RRĂ…, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRS, 3, 5.2 |
| gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā // | Kontext |
| RRS, 7, 7.2 |
| karaṇāni vicitrāṇi dravyāṇyapi samāharet // | Kontext |