| RArṇ, 12, 338.1 |
| nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ / | Kontext |
| RArṇ, 4, 51.2 |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext |
| RArṇ, 7, 59.2 |
| gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // | Kontext |
| RCint, 8, 167.1 |
| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Kontext |
| RHT, 10, 3.1 |
| nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / | Kontext |
| RHT, 3, 14.1 |
| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / | Kontext |
| RKDh, 1, 2, 16.2 |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext |
| RRÅ, R.kh., 8, 67.1 |
| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / | Kontext |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Kontext |
| RRÅ, V.kh., 3, 15.2 |
| kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // | Kontext |
| RRÅ, V.kh., 5, 1.2 |
| nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // | Kontext |
| RRÅ, V.kh., 8, 139.1 |
| nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai / | Kontext |
| RRÅ, V.kh., 9, 116.1 |
| divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / | Kontext |
| RRS, 3, 5.2 |
| gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā // | Kontext |