| ÅK, 2, 1, 219.1 |
| yāsāṃ chede na raktaṃ prabhavati satataṃ raktabhūmau / | Kontext |
| RArṇ, 12, 368.1 |
| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Kontext |
| RCint, 8, 30.2 |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext |
| RHT, 4, 2.2 |
| tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // | Kontext |
| RMañj, 6, 75.2 |
| prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ // | Kontext |
| RRS, 3, 6.1 |
| evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / | Kontext |