| BhPr, 1, 8, 107.2 |
| dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau // | Kontext |
| RArṇ, 12, 262.2 |
| praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ / | Kontext |
| RArṇ, 7, 61.2 |
| tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // | Kontext |
| RCūM, 11, 29.1 |
| mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / | Kontext |
| RCūM, 11, 29.2 |
| tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // | Kontext |
| RCūM, 15, 13.2 |
| snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / | Kontext |
| RMañj, 3, 4.2 |
| kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // | Kontext |
| RPSudh, 6, 46.2 |
| mahiṣasya purīṣeṇa snāyācchītena vāriṇā // | Kontext |
| RRĂ…, V.kh., 1, 49.2 |
| susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ // | Kontext |
| RRS, 3, 7.2 |
| tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // | Kontext |
| RRS, 3, 40.2 |
| mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // | Kontext |
| RRS, 3, 41.1 |
| tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / | Kontext |