| RArṇ, 6, 82.2 |
| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 7, 90.2 |
| athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam // | Kontext |
| RCūM, 15, 13.2 |
| snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / | Kontext |
| RCūM, 16, 79.1 |
| dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / | Kontext |
| RPSudh, 1, 14.2 |
| tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // | Kontext |
| RRÅ, R.kh., 4, 49.1 |
| ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ / | Kontext |
| RRÅ, R.kh., 9, 51.1 |
| siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam / | Kontext |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Kontext |
| RRS, 3, 8.1 |
| vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā / | Kontext |
| RRS, 5, 136.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 158.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ // | Kontext |