| BhPr, 2, 3, 132.2 |
| evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu // | Kontext |
| RAdhy, 1, 337.2 |
| kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet // | Kontext |
| RAdhy, 1, 360.1 |
| nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ / | Kontext |
| RArṇ, 11, 151.1 |
| jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / | Kontext |
| RArṇ, 11, 163.1 |
| ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / | Kontext |
| RArṇ, 12, 101.2 |
| gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // | Kontext |
| RArṇ, 12, 162.4 |
| bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // | Kontext |
| RArṇ, 14, 30.2 |
| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Kontext |
| RArṇ, 15, 43.2 |
| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 109.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 111.2 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 112.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 113.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 115.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 171.1 |
| evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / | Kontext |
| RArṇ, 15, 173.2 |
| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 188.2 |
| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 190.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 192.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 194.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 197.1 |
| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Kontext |
| RArṇ, 6, 76.1 |
| dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / | Kontext |
| RArṇ, 7, 62.2 |
| ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // | Kontext |
| RArṇ, 8, 2.3 |
| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Kontext |
| RCint, 6, 24.2 |
| lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / | Kontext |
| RCint, 7, 31.2 |
| saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet // | Kontext |
| RCūM, 15, 14.1 |
| nīyamānastu gaṅgāyā vāyunā gauravena yat / | Kontext |
| RCūM, 15, 68.2 |
| gurūpadeśato neyā nānyathā phalavāhinī // | Kontext |
| RCūM, 16, 47.1 |
| baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ / | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 254.1 |
| ca māṃsaṃ saṃmiśritaṃ nayet / | Kontext |
| RMañj, 6, 26.2 |
| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Kontext |
| RMañj, 6, 172.2 |
| andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // | Kontext |
| RRS, 11, 118.3 |
| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // | Kontext |
| RRS, 3, 8.2 |
| ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Kontext |
| ŚdhSaṃh, 2, 11, 97.1 |
| evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / | Kontext |
| ŚdhSaṃh, 2, 11, 99.1 |
| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Kontext |
| ŚdhSaṃh, 2, 11, 102.1 |
| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Kontext |
| ŚdhSaṃh, 2, 11, 102.2 |
| vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 17.2 |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 42.2 |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 48.2 |
| tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak // | Kontext |
| ŚdhSaṃh, 2, 12, 52.1 |
| tato nītvārkadugdhena vajrīdugdhena saptadhā / | Kontext |
| ŚdhSaṃh, 2, 12, 93.2 |
| svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet // | Kontext |