| RArṇ, 10, 22.2 |
| jāyate niścitaṃ bhadre tadā tasya gatitrayam // | Kontext |
| RArṇ, 12, 86.2 |
| taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // | Kontext |
| RArṇ, 4, 10.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |
| RArṇ, 7, 63.1 |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Kontext |
| RCint, 3, 220.1 |
| etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe / | Kontext |
| RCint, 8, 143.2 |
| yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // | Kontext |
| RMañj, 3, 81.2 |
| subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // | Kontext |
| RRS, 3, 9.1 |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Kontext |
| RRS, 9, 19.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |