| ÅK, 1, 25, 5.2 |
| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve / | Kontext |
| ÅK, 1, 25, 6.1 |
| khalve vimardya gandhena dugdhena saha pāradam // | Kontext |
| ÅK, 1, 25, 8.2 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // | Kontext |
| ÅK, 1, 25, 11.1 |
| sagandhe likucadrāve nirgataṃ varalohakam / | Kontext |
| ÅK, 1, 25, 102.2 |
| kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // | Kontext |
| ÅK, 1, 26, 38.2 |
| anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi // | Kontext |
| ÅK, 1, 26, 63.1 |
| tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam / | Kontext |
| ÅK, 1, 26, 69.1 |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam / | Kontext |
| ÅK, 1, 26, 74.2 |
| evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet // | Kontext |
| ÅK, 1, 26, 82.1 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / | Kontext |
| ÅK, 1, 26, 110.2 |
| deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet // | Kontext |
| ÅK, 1, 26, 111.1 |
| jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi / | Kontext |
| ÅK, 2, 1, 2.2 |
| gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām // | Kontext |
| ÅK, 2, 1, 4.2 |
| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Kontext |
| ÅK, 2, 1, 14.2 |
| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // | Kontext |
| ÅK, 2, 1, 15.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 17.2 |
| ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari // | Kontext |
| ÅK, 2, 1, 25.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ / | Kontext |
| ÅK, 2, 1, 36.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext |
| ÅK, 2, 1, 43.2 |
| yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam // | Kontext |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| BhPr, 1, 8, 101.1 |
| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext |
| BhPr, 1, 8, 159.1 |
| bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ / | Kontext |
| BhPr, 2, 3, 6.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| BhPr, 2, 3, 7.3 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // | Kontext |
| BhPr, 2, 3, 9.0 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext |
| BhPr, 2, 3, 11.1 |
| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext |
| BhPr, 2, 3, 96.2 |
| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext |
| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Kontext |
| BhPr, 2, 3, 191.2 |
| śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam // | Kontext |
| KaiNigh, 2, 32.1 |
| lelī lelītako gandho gandhāśmā pītagandhakaḥ / | Kontext |
| KaiNigh, 2, 103.2 |
| sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // | Kontext |
| RAdhy, 1, 184.1 |
| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ / | Kontext |
| RArṇ, 11, 178.1 |
| garbhadrutirna ceddevi varṇikādvayagandhayoḥ / | Kontext |
| RArṇ, 11, 183.2 |
| peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // | Kontext |
| RArṇ, 11, 194.1 |
| tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 12, 110.1 |
| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Kontext |
| RArṇ, 12, 120.2 |
| kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // | Kontext |
| RArṇ, 12, 173.1 |
| gandhapāṣāṇagandhena āyase viniyojayet / | Kontext |
| RArṇ, 12, 188.1 |
| sahaikatra bhavettāraṃ tasya gandhavivarjitam / | Kontext |
| RArṇ, 12, 215.2 |
| gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // | Kontext |
| RArṇ, 12, 230.1 |
| gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / | Kontext |
| RArṇ, 12, 280.2 |
| eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // | Kontext |
| RArṇ, 15, 65.3 |
| mardayettu karāṅgulyā gandhapiṣṭistu jāyate // | Kontext |
| RArṇ, 15, 88.2 |
| anena kramayogeṇa jāyate gandhapiṣṭikā // | Kontext |
| RArṇ, 15, 93.2 |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Kontext |
| RArṇ, 15, 99.1 |
| gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / | Kontext |
| RArṇ, 15, 104.1 |
| yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / | Kontext |
| RArṇ, 16, 64.1 |
| yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ / | Kontext |
| RArṇ, 16, 100.1 |
| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Kontext |
| RArṇ, 17, 18.1 |
| nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam / | Kontext |
| RArṇ, 17, 42.1 |
| viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / | Kontext |
| RArṇ, 5, 21.1 |
| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / | Kontext |
| RArṇ, 7, 63.3 |
| nijagandhena tān sarvān harṣayaddevadānavān // | Kontext |
| RArṇ, 7, 150.2 |
| nihanyādgandhamātreṇa yadvā mākṣikakesarī // | Kontext |
| RArṇ, 8, 21.2 |
| mṛtāhe dhūpanāyantre dhūpagandhānulepanāt / | Kontext |
| RArṇ, 9, 8.1 |
| gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / | Kontext |
| RājNigh, 13, 68.1 |
| sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ / | Kontext |
| RājNigh, 13, 69.1 |
| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext |
| RCint, 2, 10.0 |
| kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
| RCint, 2, 20.1 |
| antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ / | Kontext |
| RCint, 3, 46.2 |
| ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram / | Kontext |
| RCint, 3, 49.1 |
| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Kontext |
| RCint, 3, 50.0 |
| gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // | Kontext |
| RCint, 3, 50.0 |
| gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // | Kontext |
| RCint, 3, 53.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Kontext |
| RCint, 3, 56.2 |
| grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // | Kontext |
| RCint, 3, 58.2 |
| kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // | Kontext |
| RCint, 3, 82.2 |
| cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // | Kontext |
| RCint, 3, 84.2 |
| sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // | Kontext |
| RCint, 3, 107.2 |
| harayonir antarā saṃjarati puṭairgaganagandhādi // | Kontext |
| RCint, 3, 149.1 |
| tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / | Kontext |
| RCint, 3, 149.2 |
| pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / | Kontext |
| RCint, 3, 151.1 |
| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Kontext |
| RCint, 3, 153.1 |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Kontext |
| RCint, 3, 161.2 |
| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Kontext |
| RCint, 3, 163.1 |
| daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RCint, 3, 167.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Kontext |
| RCint, 3, 167.2 |
| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Kontext |
| RCint, 3, 176.2 |
| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Kontext |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext |
| RCint, 3, 179.1 |
| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Kontext |
| RCint, 3, 181.1 |
| tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / | Kontext |
| RCint, 4, 10.1 |
| samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / | Kontext |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Kontext |
| RCint, 5, 6.3 |
| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // | Kontext |
| RCint, 5, 8.2 |
| jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // | Kontext |
| RCint, 5, 18.3 |
| mardayecca karāṅgulyā gandhabandhaḥ prajāyate // | Kontext |
| RCint, 5, 19.2 |
| mardayedghṛtayogena jāyate gandhapiṣṭikā // | Kontext |
| RCint, 5, 20.2 |
| viṣatailādinā mardyo gandhabandhaḥ prajāyate // | Kontext |
| RCint, 5, 23.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Kontext |
| RCint, 6, 20.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Kontext |
| RCint, 6, 22.1 |
| gandhair ekadvitrivārān pacyante phaladarśanāt / | Kontext |
| RCint, 6, 22.2 |
| ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // | Kontext |
| RCint, 6, 26.2 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // | Kontext |
| RCint, 6, 27.2 |
| kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // | Kontext |
| RCint, 6, 28.2 |
| gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ // | Kontext |
| RCint, 6, 29.2 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext |
| RCint, 6, 30.2 |
| atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // | Kontext |
| RCint, 6, 31.1 |
| gandhena tāmratulyena hyamlapiṣṭena lepayet / | Kontext |
| RCint, 6, 32.2 |
| pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // | Kontext |
| RCint, 6, 45.1 |
| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Kontext |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext |
| RCint, 6, 59.1 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Kontext |
| RCint, 7, 87.1 |
| samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / | Kontext |
| RCint, 7, 87.2 |
| ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam / | Kontext |
| RCint, 7, 106.1 |
| mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet / | Kontext |
| RCint, 7, 118.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / | Kontext |
| RCint, 8, 10.1 |
| same gandhe tu rogaghno dviguṇe rājayakṣmanut / | Kontext |
| RCint, 8, 10.2 |
| jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // | Kontext |
| RCint, 8, 12.0 |
| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // | Kontext |
| RCint, 8, 15.1 |
| bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / | Kontext |
| RCint, 8, 31.1 |
| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / | Kontext |
| RCint, 8, 33.1 |
| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext |
| RCint, 8, 37.1 |
| mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / | Kontext |
| RCint, 8, 37.2 |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Kontext |
| RCint, 8, 39.2 |
| rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // | Kontext |
| RCint, 8, 40.1 |
| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Kontext |
| RCint, 8, 43.2 |
| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Kontext |
| RCint, 8, 46.2 |
| rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / | Kontext |
| RCint, 8, 52.2 |
| meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // | Kontext |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext |
| RCint, 8, 249.1 |
| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / | Kontext |
| RCint, 8, 250.1 |
| uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm / | Kontext |
| RCint, 8, 251.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / | Kontext |
| RCint, 8, 276.1 |
| gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Kontext |
| RCint, 8, 278.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Kontext |
| RCint, 8, 278.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Kontext |
| RCūM, 10, 65.2 |
| mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ // | Kontext |
| RCūM, 10, 104.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Kontext |
| RCūM, 10, 133.2 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Kontext |
| RCūM, 10, 143.1 |
| sarvamekatra saṃmelya samagandhena yojayet / | Kontext |
| RCūM, 11, 7.1 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / | Kontext |
| RCūM, 11, 7.2 |
| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Kontext |
| RCūM, 11, 14.2 |
| dugdhe nipatito gandho galitvā pariśudhyati // | Kontext |
| RCūM, 11, 18.1 |
| druto vinipatedgandho binduśaḥ kācabhājane / | Kontext |
| RCūM, 11, 26.2 |
| dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // | Kontext |
| RCūM, 11, 109.2 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RCūM, 13, 10.2 |
| dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam // | Kontext |
| RCūM, 13, 58.1 |
| gomedaṃ gandhayogena lakucadravayoginā / | Kontext |
| RCūM, 13, 61.1 |
| tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau / | Kontext |
| RCūM, 13, 65.1 |
| kāntakalkena vaidūryaṃ saha gandhena māritam / | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 14, 104.1 |
| taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam / | Kontext |
| RCūM, 14, 109.1 |
| matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ / | Kontext |
| RCūM, 14, 112.1 |
| kaṇḍayitvā tato gandhaguḍatriphalayā saha / | Kontext |
| RCūM, 14, 113.1 |
| samagandham ayaścūrṇaṃ kumārīvārimarditam / | Kontext |
| RCūM, 14, 145.2 |
| pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Kontext |
| RCūM, 14, 163.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RCūM, 14, 167.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Kontext |
| RCūM, 14, 178.2 |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Kontext |
| RCūM, 14, 182.2 |
| mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam // | Kontext |
| RCūM, 15, 70.2 |
| gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // | Kontext |
| RCūM, 16, 96.2 |
| śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // | Kontext |
| RCūM, 4, 8.1 |
| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve / | Kontext |
| RCūM, 4, 9.1 |
| khalve vimardya gandhena dugdhena saha pāradam / | Kontext |
| RCūM, 4, 11.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RCūM, 4, 13.2 |
| sagandhe lakucadrāve nirgataṃ varalohakam // | Kontext |
| RCūM, 4, 103.1 |
| kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā / | Kontext |
| RCūM, 5, 38.2 |
| anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // | Kontext |
| RCūM, 5, 40.1 |
| kāntalohamayīṃ khārīṃ dadyād gandhasya copari / | Kontext |
| RCūM, 5, 64.2 |
| tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // | Kontext |
| RCūM, 5, 70.2 |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // | Kontext |
| RCūM, 5, 76.1 |
| evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / | Kontext |
| RCūM, 5, 83.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Kontext |
| RHT, 14, 2.1 |
| pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / | Kontext |
| RHT, 14, 17.1 |
| vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / | Kontext |
| RHT, 18, 19.1 |
| śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / | Kontext |
| RHT, 18, 25.1 |
| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Kontext |
| RHT, 18, 26.2 |
| tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham // | Kontext |
| RHT, 3, 19.1 |
| taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / | Kontext |
| RHT, 3, 23.2 |
| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Kontext |
| RKDh, 1, 1, 7.3 |
| uparasā gandhatālaśilādayaḥ / | Kontext |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Kontext |
| RKDh, 1, 1, 67.2 |
| atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā / | Kontext |
| RKDh, 1, 1, 68.2 |
| tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā // | Kontext |
| RKDh, 1, 1, 71.2 |
| gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā / | Kontext |
| RKDh, 1, 1, 71.3 |
| gandhādayastu divyauṣadhisaṃbhāvitā eva / | Kontext |
| RKDh, 1, 1, 93.1 |
| tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam / | Kontext |
| RKDh, 1, 1, 94.1 |
| gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam / | Kontext |
| RKDh, 1, 1, 100.4 |
| darvikā yantrametaddhi gandhaśodhanasādhakam // | Kontext |
| RKDh, 1, 1, 104.1 |
| jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ / | Kontext |
| RKDh, 1, 1, 123.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā // | Kontext |
| RKDh, 1, 1, 153.1 |
| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / | Kontext |
| RKDh, 1, 2, 43.3 |
| dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt / | Kontext |
| RMañj, 1, 28.1 |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext |
| RMañj, 2, 6.1 |
| evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / | Kontext |
| RMañj, 2, 20.2 |
| gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ // | Kontext |
| RMañj, 2, 30.1 |
| bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya / | Kontext |
| RMañj, 2, 40.1 |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Kontext |
| RMañj, 2, 46.2 |
| jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam // | Kontext |
| RMañj, 2, 49.2 |
| ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet // | Kontext |
| RMañj, 2, 54.2 |
| tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā // | Kontext |
| RMañj, 2, 55.2 |
| punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ // | Kontext |
| RMañj, 3, 7.1 |
| aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / | Kontext |
| RMañj, 3, 9.2 |
| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // | Kontext |
| RMañj, 3, 11.1 |
| ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / | Kontext |
| RMañj, 3, 11.2 |
| ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet // | Kontext |
| RMañj, 3, 12.1 |
| tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / | Kontext |
| RMañj, 3, 82.1 |
| mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / | Kontext |
| RMañj, 5, 6.2 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // | Kontext |
| RMañj, 5, 13.1 |
| tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / | Kontext |
| RMañj, 5, 19.2 |
| mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ // | Kontext |
| RMañj, 5, 20.1 |
| svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet / | Kontext |
| RMañj, 5, 22.1 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext |
| RMañj, 5, 29.1 |
| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / | Kontext |
| RMañj, 6, 25.1 |
| palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / | Kontext |
| RMañj, 6, 40.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Kontext |
| RMañj, 6, 51.1 |
| rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam / | Kontext |
| RMañj, 6, 54.1 |
| sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / | Kontext |
| RMañj, 6, 63.1 |
| sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / | Kontext |
| RMañj, 6, 67.0 |
| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Kontext |
| RMañj, 6, 76.1 |
| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / | Kontext |
| RMañj, 6, 80.2 |
| gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // | Kontext |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext |
| RMañj, 6, 91.1 |
| tāmragandharasaśvetaspandāmaricapūtanāḥ / | Kontext |
| RMañj, 6, 96.1 |
| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Kontext |
| RMañj, 6, 130.0 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // | Kontext |
| RMañj, 6, 133.0 |
| hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // | Kontext |
| RMañj, 6, 153.1 |
| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Kontext |
| RMañj, 6, 158.0 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // | Kontext |
| RMañj, 6, 182.1 |
| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Kontext |
| RMañj, 6, 185.1 |
| sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā / | Kontext |
| RMañj, 6, 191.1 |
| ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / | Kontext |
| RMañj, 6, 203.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / | Kontext |
| RMañj, 6, 209.1 |
| rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / | Kontext |
| RMañj, 6, 212.0 |
| rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // | Kontext |
| RMañj, 6, 223.2 |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext |
| RMañj, 6, 260.1 |
| śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext |
| RMañj, 6, 265.1 |
| bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān / | Kontext |
| RMañj, 6, 268.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / | Kontext |
| RMañj, 6, 271.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / | Kontext |
| RMañj, 6, 301.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext |
| RMañj, 6, 303.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Kontext |
| RMañj, 6, 303.2 |
| yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet // | Kontext |
| RMañj, 6, 304.1 |
| dinaikaṃ mardayettattu punargandhaṃ ca mardayet / | Kontext |
| RMañj, 6, 315.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Kontext |
| RMañj, 6, 320.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Kontext |
| RMañj, 6, 322.1 |
| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext |
| RPSudh, 1, 152.1 |
| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Kontext |
| RPSudh, 1, 153.2 |
| iṣṭikāyantrayogena gandharāgeṇa rañjayet // | Kontext |
| RPSudh, 3, 55.1 |
| tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre / | Kontext |
| RPSudh, 4, 45.0 |
| tatsamāṃśasya gaṃdhasya pāradasya samasya ca // | Kontext |
| RPSudh, 4, 51.2 |
| madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham // | Kontext |
| RPSudh, 4, 63.2 |
| pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // | Kontext |
| RPSudh, 4, 71.2 |
| lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // | Kontext |
| RPSudh, 4, 75.2 |
| lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // | Kontext |
| RPSudh, 4, 107.1 |
| durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā / | Kontext |
| RPSudh, 4, 112.2 |
| haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ // | Kontext |
| RPSudh, 4, 115.2 |
| gandhatālena puṭitaṃ mriyate vartalohakam // | Kontext |
| RPSudh, 5, 62.2 |
| gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // | Kontext |
| RPSudh, 5, 96.2 |
| drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // | Kontext |
| RPSudh, 6, 1.1 |
| tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / | Kontext |
| RPSudh, 6, 37.2 |
| evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // | Kontext |
| RPSudh, 6, 48.2 |
| vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // | Kontext |
| RPSudh, 6, 50.1 |
| vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / | Kontext |
| RPSudh, 6, 79.2 |
| yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ // | Kontext |
| RRÅ, R.kh., 2, 2.3 |
| yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ / | Kontext |
| RRÅ, R.kh., 3, 11.2 |
| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ // | Kontext |
| RRÅ, R.kh., 4, 4.1 |
| jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam / | Kontext |
| RRÅ, R.kh., 4, 7.2 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 4, 21.1 |
| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / | Kontext |
| RRÅ, R.kh., 4, 32.2 |
| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Kontext |
| RRÅ, R.kh., 4, 37.1 |
| athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / | Kontext |
| RRÅ, R.kh., 4, 38.2 |
| evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam // | Kontext |
| RRÅ, R.kh., 4, 40.2 |
| palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet // | Kontext |
| RRÅ, R.kh., 4, 41.1 |
| śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / | Kontext |
| RRÅ, R.kh., 4, 42.2 |
| gandhadhūme gate pūryā kākamācīdravaistu sā // | Kontext |
| RRÅ, R.kh., 4, 44.1 |
| yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ / | Kontext |
| RRÅ, R.kh., 4, 45.2 |
| yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ // | Kontext |
| RRÅ, R.kh., 5, 4.1 |
| apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / | Kontext |
| RRÅ, R.kh., 5, 5.2 |
| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // | Kontext |
| RRÅ, R.kh., 5, 6.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 5, 9.1 |
| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Kontext |
| RRÅ, R.kh., 5, 34.1 |
| balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca / | Kontext |
| RRÅ, R.kh., 8, 10.1 |
| nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam / | Kontext |
| RRÅ, R.kh., 8, 16.2 |
| śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // | Kontext |
| RRÅ, R.kh., 8, 19.1 |
| nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe / | Kontext |
| RRÅ, R.kh., 8, 21.1 |
| deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / | Kontext |
| RRÅ, R.kh., 8, 29.1 |
| liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / | Kontext |
| RRÅ, R.kh., 8, 30.1 |
| gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ / | Kontext |
| RRÅ, R.kh., 8, 40.1 |
| athavā gandhatālena lepyaṃ jambīrapeṣitam / | Kontext |
| RRÅ, R.kh., 8, 41.1 |
| mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe / | Kontext |
| RRÅ, R.kh., 8, 41.2 |
| rasagandhau samau kṛtvā kākatuṇḍasya mūlakam // | Kontext |
| RRÅ, R.kh., 8, 51.1 |
| gandhena tāmratulyena hyamlapiṣṭena lepayet / | Kontext |
| RRÅ, R.kh., 8, 53.1 |
| piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe / | Kontext |
| RRÅ, R.kh., 8, 60.2 |
| kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // | Kontext |
| RRÅ, R.kh., 8, 61.1 |
| tena gandhena sūtena tāmrapatraṃ pralepayet / | Kontext |
| RRÅ, R.kh., 8, 61.2 |
| gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 8, 62.1 |
| tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / | Kontext |
| RRÅ, R.kh., 8, 64.1 |
| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam / | Kontext |
| RRÅ, R.kh., 9, 2.2 |
| hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca / | Kontext |
| RRÅ, R.kh., 9, 47.1 |
| śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / | Kontext |
| RRÅ, V.kh., 1, 37.1 |
| anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / | Kontext |
| RRÅ, V.kh., 1, 41.2 |
| gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet // | Kontext |
| RRÅ, V.kh., 1, 57.1 |
| gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / | Kontext |
| RRÅ, V.kh., 12, 3.2 |
| karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam // | Kontext |
| RRÅ, V.kh., 12, 5.1 |
| jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet / | Kontext |
| RRÅ, V.kh., 12, 7.1 |
| saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 12, 7.1 |
| saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 12, 9.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext |
| RRÅ, V.kh., 14, 31.2 |
| rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // | Kontext |
| RRÅ, V.kh., 14, 32.1 |
| jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 14, 32.1 |
| jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 14, 32.2 |
| ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 14, 73.1 |
| tāpyena mārayecchulbaṃ yathāgaṃdhena māritam / | Kontext |
| RRÅ, V.kh., 15, 6.2 |
| kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca // | Kontext |
| RRÅ, V.kh., 15, 11.1 |
| śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 15, 19.2 |
| hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam // | Kontext |
| RRÅ, V.kh., 15, 28.1 |
| śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam / | Kontext |
| RRÅ, V.kh., 15, 41.1 |
| tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca / | Kontext |
| RRÅ, V.kh., 15, 46.2 |
| catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt // | Kontext |
| RRÅ, V.kh., 15, 64.1 |
| gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam / | Kontext |
| RRÅ, V.kh., 15, 80.1 |
| dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam / | Kontext |
| RRÅ, V.kh., 15, 81.2 |
| daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // | Kontext |
| RRÅ, V.kh., 15, 82.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 15, 83.1 |
| evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet / | Kontext |
| RRÅ, V.kh., 15, 83.2 |
| athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu // | Kontext |
| RRÅ, V.kh., 15, 98.1 |
| ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā / | Kontext |
| RRÅ, V.kh., 15, 102.2 |
| pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 16, 104.2 |
| pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // | Kontext |
| RRÅ, V.kh., 16, 105.1 |
| jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet / | Kontext |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 16, 117.2 |
| jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 119.1 |
| jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / | Kontext |
| RRÅ, V.kh., 18, 125.2 |
| taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 19, 55.2 |
| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 19, 86.2 |
| gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // | Kontext |
| RRÅ, V.kh., 19, 111.1 |
| puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / | Kontext |
| RRÅ, V.kh., 19, 131.3 |
| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Kontext |
| RRÅ, V.kh., 19, 131.3 |
| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Kontext |
| RRÅ, V.kh., 2, 42.1 |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext |
| RRÅ, V.kh., 20, 23.1 |
| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Kontext |
| RRÅ, V.kh., 20, 37.2 |
| tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // | Kontext |
| RRÅ, V.kh., 20, 38.2 |
| tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 68.1 |
| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Kontext |
| RRÅ, V.kh., 20, 131.2 |
| dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // | Kontext |
| RRÅ, V.kh., 20, 134.2 |
| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Kontext |
| RRÅ, V.kh., 20, 138.2 |
| rañjito gandharāgeṇa samahemnā ca sārayet / | Kontext |
| RRÅ, V.kh., 3, 17.1 |
| tīvragandharasasparśairvividhaistu vanodbhavaiḥ / | Kontext |
| RRÅ, V.kh., 3, 72.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 3, 76.1 |
| atha śuddhasya gandhasya tailapātanamucyate / | Kontext |
| RRÅ, V.kh., 3, 81.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext |
| RRÅ, V.kh., 3, 120.2 |
| evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // | Kontext |
| RRÅ, V.kh., 4, 4.2 |
| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 4, 6.2 |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 4, 7.2 |
| punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ // | Kontext |
| RRÅ, V.kh., 4, 14.1 |
| tad gandhaṃ karṣamekaṃ tu narapittena lolitam / | Kontext |
| RRÅ, V.kh., 4, 15.1 |
| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Kontext |
| RRÅ, V.kh., 4, 19.1 |
| pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 19.2 |
| gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // | Kontext |
| RRÅ, V.kh., 4, 21.1 |
| markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 4, 25.1 |
| tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 4, 26.1 |
| pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet / | Kontext |
| RRÅ, V.kh., 4, 28.2 |
| ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 4, 30.1 |
| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 32.2 |
| nārīstanyena sampiṣya lepayed gandhapiṣṭikām // | Kontext |
| RRÅ, V.kh., 4, 36.2 |
| nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare // | Kontext |
| RRÅ, V.kh., 4, 37.1 |
| jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 38.1 |
| sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / | Kontext |
| RRÅ, V.kh., 4, 41.1 |
| mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ / | Kontext |
| RRÅ, V.kh., 4, 48.1 |
| yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā / | Kontext |
| RRÅ, V.kh., 4, 94.1 |
| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Kontext |
| RRÅ, V.kh., 4, 107.2 |
| śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 4, 109.1 |
| karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 6, 2.1 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext |
| RRÅ, V.kh., 6, 2.1 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext |
| RRÅ, V.kh., 6, 29.1 |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Kontext |
| RRÅ, V.kh., 6, 35.2 |
| lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 36.1 |
| evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / | Kontext |
| RRÅ, V.kh., 6, 43.1 |
| palāni daśa gandhasya sūtakasyaikaviṃśatiḥ / | Kontext |
| RRÅ, V.kh., 6, 67.2 |
| rasagandhaśilā bhāgānkramavṛddhyā vimardayet // | Kontext |
| RRÅ, V.kh., 6, 72.2 |
| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext |
| RRÅ, V.kh., 6, 84.2 |
| mardayettu karāṅgulyā jāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 6, 92.2 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā // | Kontext |
| RRÅ, V.kh., 6, 92.2 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā // | Kontext |
| RRÅ, V.kh., 6, 96.1 |
| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 6, 97.2 |
| tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 100.2 |
| tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak // | Kontext |
| RRÅ, V.kh., 6, 115.2 |
| pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 116.1 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext |
| RRÅ, V.kh., 6, 116.1 |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / | Kontext |
| RRÅ, V.kh., 7, 14.1 |
| kākaviṭkadalīkandatālagandhamanaḥśilā / | Kontext |
| RRÅ, V.kh., 7, 25.3 |
| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Kontext |
| RRÅ, V.kh., 7, 28.2 |
| mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 7, 85.1 |
| gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam / | Kontext |
| RRÅ, V.kh., 7, 96.1 |
| tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 112.2 |
| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 9, 3.1 |
| gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā / | Kontext |
| RRÅ, V.kh., 9, 53.2 |
| pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā // | Kontext |
| RRS, 11, 74.1 |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Kontext |
| RRS, 11, 76.1 |
| jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / | Kontext |
| RRS, 11, 77.2 |
| tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // | Kontext |
| RRS, 2, 2.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Kontext |
| RRS, 2, 64.2 |
| mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ // | Kontext |
| RRS, 2, 79.1 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / | Kontext |
| RRS, 2, 113.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Kontext |
| RRS, 3, 10.1 |
| nijagandhena tānsarvānharṣayansarvadānavān / | Kontext |
| RRS, 3, 19.2 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // | Kontext |
| RRS, 3, 20.1 |
| gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / | Kontext |
| RRS, 3, 27.1 |
| dugdhe nipatito gandho galitaḥ pariśudhyati / | Kontext |
| RRS, 3, 30.3 |
| druto nipatito gandho binduśaḥ kācabhājane // | Kontext |
| RRS, 3, 38.1 |
| dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam / | Kontext |
| RRS, 3, 45.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / | Kontext |
| RRS, 3, 151.0 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RRS, 5, 112.2 |
| taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // | Kontext |
| RRS, 5, 121.1 |
| matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ / | Kontext |
| RRS, 5, 124.1 |
| khaṇḍayitvā tato gandhaguḍatriphalayā saha / | Kontext |
| RRS, 5, 125.1 |
| samagandham ayaścūrṇaṃ kumārīvāribhāvitam / | Kontext |
| RRS, 5, 133.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / | Kontext |
| RRS, 5, 170.2 |
| pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Kontext |
| RRS, 5, 196.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RRS, 5, 198.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Kontext |
| RRS, 5, 210.0 |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Kontext |
| RRS, 5, 216.1 |
| mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / | Kontext |
| RRS, 8, 7.1 |
| arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / | Kontext |
| RRS, 8, 8.1 |
| khalle vimardya gandhena dugdhena saha pāradam / | Kontext |
| RRS, 8, 10.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RRS, 8, 13.2 |
| sagandhalakucadrāve nirgataṃ varalohakam // | Kontext |
| RRS, 8, 86.1 |
| kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / | Kontext |
| RRS, 9, 71.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Kontext |
| RSK, 1, 14.1 |
| sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / | Kontext |
| RSK, 1, 16.1 |
| evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam / | Kontext |
| RSK, 1, 31.2 |
| bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet // | Kontext |
| RSK, 2, 20.1 |
| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RSK, 2, 39.1 |
| lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / | Kontext |
| RSK, 2, 40.1 |
| rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham / | Kontext |
| RSK, 2, 57.1 |
| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Kontext |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
| RSK, 3, 1.1 |
| gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu / | Kontext |
| ŚdhSaṃh, 2, 11, 5.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 7.1 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 8.2 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext |
| ŚdhSaṃh, 2, 11, 10.1 |
| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 18.1 |
| gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / | Kontext |
| ŚdhSaṃh, 2, 11, 34.1 |
| dinaikaṃ golakaṃ kuryādardhagandhena lepayet / | Kontext |
| ŚdhSaṃh, 2, 11, 48.2 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext |
| ŚdhSaṃh, 2, 11, 52.2 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 25.1 |
| atha kacchapayantreṇa gandhajāraṇamucyate / | Kontext |
| ŚdhSaṃh, 2, 12, 27.1 |
| rasasyopari gandhasya rajo dadyātsamāṃśakam / | Kontext |
| ŚdhSaṃh, 2, 12, 28.2 |
| evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 29.1 |
| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext |
| ŚdhSaṃh, 2, 12, 50.2 |
| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Kontext |
| ŚdhSaṃh, 2, 12, 56.2 |
| ākārakarabho gandhaḥ kaṭutailena śodhitaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 59.2 |
| tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 89.2 |
| teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 92.2 |
| tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 97.2 |
| tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 99.1 |
| tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam / | Kontext |
| ŚdhSaṃh, 2, 12, 107.2 |
| tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 114.1 |
| śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / | Kontext |
| ŚdhSaṃh, 2, 12, 127.2 |
| sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā // | Kontext |
| ŚdhSaṃh, 2, 12, 131.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / | Kontext |
| ŚdhSaṃh, 2, 12, 153.2 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // | Kontext |
| ŚdhSaṃh, 2, 12, 176.1 |
| gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam / | Kontext |
| ŚdhSaṃh, 2, 12, 180.2 |
| bhasmasūtasamo gandho mṛtāyastāmraguggulūn // | Kontext |
| ŚdhSaṃh, 2, 12, 184.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Kontext |
| ŚdhSaṃh, 2, 12, 194.2 |
| śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 208.1 |
| catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / | Kontext |
| ŚdhSaṃh, 2, 12, 218.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext |
| ŚdhSaṃh, 2, 12, 222.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / | Kontext |
| ŚdhSaṃh, 2, 12, 224.2 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 234.1 |
| gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / | Kontext |
| ŚdhSaṃh, 2, 12, 239.1 |
| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 253.1 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / | Kontext |
| ŚdhSaṃh, 2, 12, 268.2 |
| pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // | Kontext |