| MPālNigh, 4, 18.1 |
| rasendraśceti vikhyāto rasaloho mahārasaḥ / | Kontext |
| RAdhy, 1, 364.2 |
| hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // | Kontext |
| RAdhy, 1, 426.1 |
| vikhyātā yuktayastisraścaturthī nopapadyate / | Kontext |
| RAdhy, 1, 438.2 |
| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Kontext |
| RArṇ, 12, 156.0 |
| kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // | Kontext |
| RArṇ, 12, 336.2 |
| khecarī nāma vikhyātā bhairaveṇa pracoditā // | Kontext |
| RArṇ, 7, 66.2 |
| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext |
| RHT, 18, 3.2 |
| sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ // | Kontext |
| RHT, 5, 52.2 |
| phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // | Kontext |
| RKDh, 1, 1, 178.2 |
| vajramūṣeti vikhyātā samyak sūtasya māraṇe // | Kontext |
| RKDh, 1, 1, 250.2 |
| haṭhamudreti vikhyātā sarvasiddhair namaskṛtā // | Kontext |
| RKDh, 1, 1, 252.2 |
| haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā // | Kontext |
| RMañj, 6, 181.2 |
| rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ // | Kontext |
| RRÅ, V.kh., 1, 7.2 |
| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // | Kontext |
| RRÅ, V.kh., 10, 44.2 |
| vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // | Kontext |
| RRÅ, V.kh., 12, 54.2 |
| maṇḍūkī agnimathano vikhyātā siddhamūlikā // | Kontext |
| RRS, 3, 12.2 |
| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext |
| ŚdhSaṃh, 2, 12, 117.2 |
| viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ / | Kontext |