| ÅK, 1, 26, 117.2 |
| nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye // | Kontext |
| ÅK, 1, 26, 119.2 |
| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Kontext |
| ÅK, 1, 26, 123.2 |
| prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye // | Kontext |
| ÅK, 1, 26, 142.1 |
| tasminkṣipettailapātyadravyaṃ bījādikaṃ priye / | Kontext |
| ÅK, 2, 1, 246.2 |
| mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye // | Kontext |
| ÅK, 2, 1, 263.2 |
| sannipātādirogāṇāṃ vinivṛttikaraṃ priye // | Kontext |
| ÅK, 2, 1, 275.2 |
| hiṅgule ye guṇāḥ santi te priye // | Kontext |
| ÅK, 2, 1, 323.1 |
| padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye / | Kontext |
| ÅK, 2, 1, 335.2 |
| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Kontext |
| RArṇ, 1, 31.2 |
| tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // | Kontext |
| RArṇ, 1, 48.2 |
| tasya nāsti priye siddhirjanmakoṭiśatairapi // | Kontext |
| RArṇ, 1, 53.2 |
| tena janmajarāvyādhīn harate sūtakaḥ priye // | Kontext |
| RArṇ, 1, 56.2 |
| kārayed rasavādaṃ tu tuṣṭena guruṇā priye // | Kontext |
| RArṇ, 10, 42.1 |
| aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye / | Kontext |
| RArṇ, 11, 41.1 |
| tilaparṇīrasenaiva gaganaṃ bhāvayet priye / | Kontext |
| RArṇ, 11, 45.3 |
| caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // | Kontext |
| RArṇ, 11, 70.2 |
| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Kontext |
| RArṇ, 11, 74.1 |
| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Kontext |
| RArṇ, 11, 89.2 |
| viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // | Kontext |
| RArṇ, 11, 92.1 |
| śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye / | Kontext |
| RArṇ, 11, 116.1 |
| ahorātreṇa tadbījaṃ sūtako grasati priye / | Kontext |
| RArṇ, 11, 139.1 |
| saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye / | Kontext |
| RArṇ, 11, 171.2 |
| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Kontext |
| RArṇ, 12, 12.2 |
| lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / | Kontext |
| RArṇ, 12, 19.2 |
| ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye // | Kontext |
| RArṇ, 12, 34.2 |
| anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // | Kontext |
| RArṇ, 12, 43.2 |
| jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Kontext |
| RArṇ, 12, 45.2 |
| ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // | Kontext |
| RArṇ, 12, 59.1 |
| sabījā cauṣadhī grāhyā kācid gulmalatā priye / | Kontext |
| RArṇ, 12, 77.2 |
| na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // | Kontext |
| RArṇ, 12, 78.2 |
| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Kontext |
| RArṇ, 12, 91.1 |
| vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / | Kontext |
| RArṇ, 12, 109.1 |
| tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye / | Kontext |
| RArṇ, 12, 109.3 |
| tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // | Kontext |
| RArṇ, 12, 112.1 |
| athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye / | Kontext |
| RArṇ, 12, 127.1 |
| tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / | Kontext |
| RArṇ, 12, 129.1 |
| athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye / | Kontext |
| RArṇ, 12, 149.1 |
| dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye / | Kontext |
| RArṇ, 12, 183.0 |
| ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // | Kontext |
| RArṇ, 12, 277.1 |
| ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye / | Kontext |
| RArṇ, 12, 312.1 |
| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Kontext |
| RArṇ, 12, 317.1 |
| udayādityasaṃkāśo medhāvī priyadarśanaḥ / | Kontext |
| RArṇ, 14, 25.1 |
| śatavedhena yā baddhā rasena guṭikā priye / | Kontext |
| RArṇ, 14, 42.2 |
| yāvacchakrodayaprakhyo jāyate sa rasaḥ priye // | Kontext |
| RArṇ, 14, 54.1 |
| golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / | Kontext |
| RArṇ, 15, 3.1 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye / | Kontext |
| RArṇ, 15, 33.2 |
| dehalohakaro yaśca pārado lauhavat priye // | Kontext |
| RArṇ, 15, 48.3 |
| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 86.1 |
| tilaparṇīrasenaiva gandhakaṃ bhāvayet priye / | Kontext |
| RArṇ, 15, 87.1 |
| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / | Kontext |
| RArṇ, 15, 116.2 |
| sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye // | Kontext |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Kontext |
| RArṇ, 16, 6.3 |
| amlavargasamāyuktaṃ golakaṃ kārayet priye // | Kontext |
| RArṇ, 16, 90.2 |
| same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye // | Kontext |
| RArṇ, 17, 56.1 |
| atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye / | Kontext |
| RArṇ, 17, 84.2 |
| secanācchatavāreṇa nāgaṃ rañjayati priye // | Kontext |
| RArṇ, 17, 97.2 |
| mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / | Kontext |
| RArṇ, 5, 20.3 |
| indurī devadeveśi rasabandhakarāḥ priye // | Kontext |
| RArṇ, 5, 27.3 |
| ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // | Kontext |
| RArṇ, 5, 42.0 |
| kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // | Kontext |
| RArṇ, 6, 6.0 |
| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Kontext |
| RArṇ, 6, 8.1 |
| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / | Kontext |
| RArṇ, 6, 44.1 |
| bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye / | Kontext |
| RArṇ, 6, 45.1 |
| bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye / | Kontext |
| RArṇ, 6, 45.2 |
| cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // | Kontext |
| RArṇ, 6, 54.2 |
| anena kramayogena drāvakaṃ bhavati priye // | Kontext |
| RArṇ, 6, 60.2 |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // | Kontext |
| RArṇ, 6, 74.1 |
| sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Kontext |
| RArṇ, 6, 78.3 |
| yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // | Kontext |
| RArṇ, 6, 82.1 |
| vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / | Kontext |
| RArṇ, 7, 55.0 |
| evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // | Kontext |
| RArṇ, 7, 59.1 |
| devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye / | Kontext |
| RArṇ, 7, 67.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RArṇ, 7, 81.0 |
| kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // | Kontext |
| RArṇ, 7, 88.0 |
| kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // | Kontext |
| RArṇ, 7, 103.1 |
| śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye / | Kontext |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext |
| RArṇ, 7, 130.2 |
| matsyapittena deveśi vahnisthaṃ dhārayet priye // | Kontext |
| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Kontext |
| RArṇ, 8, 13.2 |
| pādonalakṣarāgāstu proktā marakate priye // | Kontext |
| RArṇ, 8, 16.1 |
| ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye / | Kontext |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Kontext |
| RArṇ, 8, 25.3 |
| kṣīratailena sudhmātaṃ hemābhraṃ milati priye // | Kontext |
| RArṇ, 8, 65.2 |
| mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // | Kontext |
| RArṇ, 8, 86.1 |
| rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / | Kontext |
| RArṇ, 9, 6.2 |
| viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye // | Kontext |
| RArṇ, 9, 7.1 |
| cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / | Kontext |
| RCint, 3, 53.2 |
| āliṅgane dvau priyatvācchivaretasaḥ // | Kontext |
| RCint, 4, 42.2 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // | Kontext |
| RKDh, 1, 1, 1.1 |
| śrīprasādavarārūḍho jayati tripurāpriyaḥ / | Kontext |
| RKDh, 1, 2, 1.1 |
| koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye / | Kontext |
| RMañj, 6, 256.2 |
| rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // | Kontext |
| RRS, 3, 13.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |