| Ã…K, 1, 26, 124.2 |
| nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // | Kontext |
| Ã…K, 2, 1, 95.1 |
| ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / | Kontext |
| Ã…K, 2, 1, 107.2 |
| ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam // | Kontext |
| BhPr, 2, 3, 173.2 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // | Kontext |
| BhPr, 2, 3, 246.2 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // | Kontext |
| RAdhy, 1, 48.1 |
| utthāpayen nirudhyātha pātrasampuṭamadhyagam / | Kontext |
| RAdhy, 1, 115.1 |
| tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ / | Kontext |
| RAdhy, 1, 227.1 |
| liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / | Kontext |
| RArṇ, 11, 39.2 |
| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Kontext |
| RArṇ, 11, 106.2 |
| icchayā vicarellokān kāmarūpī vimānagaḥ // | Kontext |
| RArṇ, 12, 103.2 |
| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Kontext |
| RArṇ, 12, 313.2 |
| iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / | Kontext |
| RArṇ, 12, 347.3 |
| śivaśaktiśca deveśi ratnādiśivagā yathā // | Kontext |
| RArṇ, 6, 37.1 |
| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Kontext |
| RArṇ, 9, 14.2 |
| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / | Kontext |
| RājNigh, 13, 220.1 |
| kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / | Kontext |
| RCint, 3, 25.2 |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // | Kontext |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Kontext |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Kontext |
| RCint, 5, 6.3 |
| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // | Kontext |
| RCint, 7, 58.2 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / | Kontext |
| RCint, 8, 37.2 |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Kontext |
| RCint, 8, 49.2 |
| mardayedātape paścādvālukāyantramadhyagam // | Kontext |
| RCūM, 10, 103.1 |
| kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / | Kontext |
| RCūM, 4, 90.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Kontext |
| RKDh, 1, 1, 23.1 |
| taṃ svedayedatalagaṃ dolāyantram iti smṛtam / | Kontext |
| RKDh, 1, 1, 43.1 |
| vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / | Kontext |
| RKDh, 1, 1, 93.2 |
| nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet // | Kontext |
| RKDh, 1, 1, 114.2 |
| sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // | Kontext |
| RKDh, 1, 1, 137.2 |
| aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī // | Kontext |
| RKDh, 1, 1, 138.2 |
| ūrdhvagā ca ghaṭī tūrdhvapātanavidhau praśasyate // | Kontext |
| RKDh, 1, 1, 139.1 |
| nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham / | Kontext |
| RMañj, 2, 27.1 |
| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| RMañj, 2, 29.1 |
| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Kontext |
| RMañj, 6, 237.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Kontext |
| RMañj, 6, 278.2 |
| śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // | Kontext |
| RPSudh, 1, 53.2 |
| svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // | Kontext |
| RPSudh, 1, 100.2 |
| śivayorarcanādeva bāhyagā sidhyati drutiḥ // | Kontext |
| RPSudh, 6, 8.2 |
| svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // | Kontext |
| RRÃ…, R.kh., 4, 6.1 |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Kontext |
| RRÃ…, R.kh., 4, 13.1 |
| ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam / | Kontext |
| RRÃ…, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Kontext |
| RRÃ…, R.kh., 5, 27.1 |
| eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / | Kontext |
| RRÃ…, R.kh., 5, 39.1 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / | Kontext |
| RRÃ…, R.kh., 5, 39.3 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // | Kontext |
| RRÃ…, R.kh., 7, 21.1 |
| dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / | Kontext |
| RRÃ…, V.kh., 1, 18.2 |
| nāstikā ye durācārāścumbakā gurutalpagāḥ // | Kontext |
| RRÃ…, V.kh., 1, 58.1 |
| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Kontext |
| RRÃ…, V.kh., 15, 58.2 |
| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // | Kontext |
| RRÃ…, V.kh., 16, 113.2 |
| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Kontext |
| RRÃ…, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Kontext |
| RRÃ…, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Kontext |
| RRÃ…, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÃ…, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÃ…, V.kh., 19, 133.2 |
| dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Kontext |
| RRÃ…, V.kh., 3, 49.2 |
| jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // | Kontext |
| RRÃ…, V.kh., 3, 53.1 |
| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Kontext |
| RRÃ…, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Kontext |
| RRÃ…, V.kh., 6, 10.1 |
| mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / | Kontext |
| RRÃ…, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Kontext |
| RRS, 10, 41.1 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Kontext |
| RRS, 2, 97.1 |
| mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / | Kontext |
| RRS, 2, 112.1 |
| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / | Kontext |
| RRS, 8, 70.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Kontext |
| RSK, 1, 14.1 |
| sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / | Kontext |
| RSK, 1, 14.2 |
| kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam // | Kontext |
| RSK, 1, 22.2 |
| lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // | Kontext |
| RSK, 1, 28.1 |
| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Kontext |
| RSK, 2, 46.1 |
| lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / | Kontext |
| ŚdhSaṃh, 2, 12, 34.1 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| ŚdhSaṃh, 2, 12, 198.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Kontext |