| ÅK, 1, 25, 55.2 | 
	| sa raso dhātuvādeṣu śasyate na rasāyane // | Kontext | 
	| BhPr, 1, 8, 89.3 | 
	| dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // | Kontext | 
	| RAdhy, 1, 3.1 | 
	| prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / | Kontext | 
	| RAdhy, 1, 6.2 | 
	| gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // | Kontext | 
	| RCint, 7, 19.1 | 
	| rasavāde dhātuvāde viṣavāde kvacitkvacit / | Kontext | 
	| RCūM, 11, 4.1 | 
	| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Kontext | 
	| RCūM, 16, 16.2 | 
	| tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // | Kontext | 
	| RCūM, 3, 32.1 | 
	| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ / | Kontext | 
	| RCūM, 4, 57.2 | 
	| sa raso dhātuvādeṣu śasyate na rasāyane // | Kontext | 
	| RCūM, 5, 164.2 | 
	| nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // | Kontext | 
	| RPSudh, 1, 103.1 | 
	| dhātuvādavidhānena lohakṛt dehakṛnna hi / | Kontext | 
	| RPSudh, 6, 15.3 | 
	| tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // | Kontext | 
	| RRS, 3, 16.1 | 
	| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Kontext | 
	| RRS, 7, 33.2 | 
	| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // | Kontext | 
	| RRS, 8, 48.1 | 
	| sa raso dhātuvādeṣu śasyate na rasāyane / | Kontext |