| ÅK, 2, 1, 164.2 |
| agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ // | Kontext |
| BhPr, 1, 8, 123.2 |
| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Kontext |
| BhPr, 2, 3, 92.1 |
| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext |
| RArṇ, 15, 165.1 |
| śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RCint, 3, 224.2 |
| tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // | Kontext |
| RCint, 6, 71.2 |
| bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RCint, 8, 20.2 |
| śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // | Kontext |
| RCint, 8, 78.2 |
| pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // | Kontext |
| RCint, 8, 237.2 |
| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RCūM, 10, 84.1 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / | Kontext |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext |
| RCūM, 12, 28.1 |
| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Kontext |
| RCūM, 13, 70.1 |
| cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca / | Kontext |
| RCūM, 14, 65.2 |
| yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // | Kontext |
| RCūM, 14, 173.2 |
| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Kontext |
| RCūM, 15, 45.2 |
| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Kontext |
| RKDh, 1, 1, 244.1 |
| atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ / | Kontext |
| RMañj, 1, 2.2 |
| vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya // | Kontext |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext |
| RMañj, 5, 48.2 |
| śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // | Kontext |
| RMañj, 6, 311.2 |
| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Kontext |
| RPSudh, 1, 4.2 |
| sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // | Kontext |
| RPSudh, 1, 144.2 |
| sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / | Kontext |
| RPSudh, 2, 19.2 |
| arkamūlabhavenaiva kalkena parilepitā // | Kontext |
| RPSudh, 2, 83.1 |
| devadārubhavenāpi pācayenmatimān bhiṣak / | Kontext |
| RPSudh, 3, 64.3 |
| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Kontext |
| RPSudh, 4, 12.1 |
| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Kontext |
| RPSudh, 4, 20.1 |
| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / | Kontext |
| RPSudh, 4, 24.1 |
| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Kontext |
| RPSudh, 4, 54.2 |
| pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk / | Kontext |
| RPSudh, 4, 63.1 |
| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / | Kontext |
| RPSudh, 4, 80.1 |
| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / | Kontext |
| RPSudh, 4, 86.2 |
| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Kontext |
| RPSudh, 4, 111.2 |
| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext |
| RPSudh, 4, 113.2 |
| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Kontext |
| RPSudh, 6, 69.3 |
| āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // | Kontext |
| RPSudh, 7, 62.2 |
| saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // | Kontext |
| RRÅ, R.kh., 1, 1.2 |
| bhavarogaharau vande caṇḍikācandraśekharau // | Kontext |
| RRÅ, R.kh., 5, 19.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / | Kontext |
| RRÅ, R.kh., 6, 12.1 |
| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Kontext |
| RRÅ, R.kh., 8, 84.1 |
| ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ / | Kontext |
| RRÅ, V.kh., 15, 21.2 |
| raktavargasamāyukte taile jyotiṣmatībhave / | Kontext |
| RRÅ, V.kh., 17, 1.1 |
| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext |
| RRÅ, V.kh., 17, 43.1 |
| suradālībhavaṃ bhasma naramūtreṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 19, 135.2 |
| yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Kontext |
| RRÅ, V.kh., 20, 70.1 |
| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext |
| RRÅ, V.kh., 20, 83.1 |
| jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet / | Kontext |
| RRÅ, V.kh., 20, 86.1 |
| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Kontext |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
| RRÅ, V.kh., 9, 22.2 |
| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RRS, 4, 34.3 |
| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Kontext |
| RRS, 4, 77.1 |
| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Kontext |
| RRS, 5, 31.2 |
| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // | Kontext |
| RRS, 5, 144.1 |
| suradālibhavaṃ bhasma naramūtreṇa gālitam / | Kontext |
| RRS, 5, 204.2 |
| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext |
| RRS, 9, 11.2 |
| pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 44.1 |
| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 100.2 |
| cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 276.1 |
| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Kontext |