| ÅK, 2, 1, 164.2 | 
	| agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ // | Context | 
	| BhPr, 1, 8, 123.2 | 
	| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Context | 
	| BhPr, 2, 3, 92.1 | 
	| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Context | 
	| RArṇ, 15, 165.1 | 
	| śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / | Context | 
	| RājNigh, 13, 13.1 | 
	| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Context | 
	| RCint, 3, 224.2 | 
	| tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // | Context | 
	| RCint, 6, 71.2 | 
	| bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / | Context | 
	| RCint, 8, 20.2 | 
	| śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // | Context | 
	| RCint, 8, 78.2 | 
	| pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // | Context | 
	| RCint, 8, 237.2 | 
	| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Context | 
	| RCint, 8, 246.1 | 
	| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Context | 
	| RCūM, 10, 84.1 | 
	| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / | Context | 
	| RCūM, 11, 5.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Context | 
	| RCūM, 12, 28.1 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Context | 
	| RCūM, 13, 70.1 | 
	| cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca / | Context | 
	| RCūM, 14, 65.2 | 
	| yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // | Context | 
	| RCūM, 14, 173.2 | 
	| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Context | 
	| RCūM, 15, 45.2 | 
	| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Context | 
	| RKDh, 1, 1, 244.1 | 
	| atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ / | Context | 
	| RMañj, 1, 2.2 | 
	| vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya // | Context | 
	| RMañj, 1, 5.2 | 
	| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Context | 
	| RMañj, 5, 48.2 | 
	| śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // | Context | 
	| RMañj, 6, 311.2 | 
	| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Context | 
	| RPSudh, 1, 4.2 | 
	| sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // | Context | 
	| RPSudh, 1, 144.2 | 
	| sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / | Context | 
	| RPSudh, 2, 19.2 | 
	| arkamūlabhavenaiva kalkena parilepitā // | Context | 
	| RPSudh, 2, 83.1 | 
	| devadārubhavenāpi pācayenmatimān bhiṣak / | Context | 
	| RPSudh, 3, 64.3 | 
	| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Context | 
	| RPSudh, 4, 12.1 | 
	| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Context | 
	| RPSudh, 4, 20.1 | 
	| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / | Context | 
	| RPSudh, 4, 24.1 | 
	| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Context | 
	| RPSudh, 4, 54.2 | 
	| pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk / | Context | 
	| RPSudh, 4, 63.1 | 
	| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / | Context | 
	| RPSudh, 4, 80.1 | 
	| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / | Context | 
	| RPSudh, 4, 86.2 | 
	| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Context | 
	| RPSudh, 4, 111.2 | 
	| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context | 
	| RPSudh, 4, 113.2 | 
	| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Context | 
	| RPSudh, 6, 69.3 | 
	| āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // | Context | 
	| RPSudh, 7, 62.2 | 
	| saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // | Context | 
	| RRÅ, R.kh., 1, 1.2 | 
	| bhavarogaharau vande caṇḍikācandraśekharau // | Context | 
	| RRÅ, R.kh., 5, 19.1 | 
	| vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / | Context | 
	| RRÅ, R.kh., 6, 12.1 | 
	| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Context | 
	| RRÅ, R.kh., 8, 84.1 | 
	| ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ / | Context | 
	| RRÅ, V.kh., 15, 21.2 | 
	| raktavargasamāyukte taile jyotiṣmatībhave / | Context | 
	| RRÅ, V.kh., 17, 1.1 | 
	| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Context | 
	| RRÅ, V.kh., 17, 43.1 | 
	| suradālībhavaṃ bhasma naramūtreṇa bhāvitam / | Context | 
	| RRÅ, V.kh., 19, 135.2 | 
	| yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Context | 
	| RRÅ, V.kh., 20, 70.1 | 
	| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Context | 
	| RRÅ, V.kh., 20, 83.1 | 
	| jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet / | Context | 
	| RRÅ, V.kh., 20, 86.1 | 
	| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Context | 
	| RRÅ, V.kh., 8, 1.1 | 
	| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context | 
	| RRÅ, V.kh., 9, 22.2 | 
	| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Context | 
	| RRS, 3, 17.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Context | 
	| RRS, 4, 34.3 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Context | 
	| RRS, 4, 77.1 | 
	| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Context | 
	| RRS, 5, 31.2 | 
	| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // | Context | 
	| RRS, 5, 144.1 | 
	| suradālibhavaṃ bhasma naramūtreṇa gālitam / | Context | 
	| RRS, 5, 204.2 | 
	| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context | 
	| RRS, 9, 11.2 | 
	| pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // | Context | 
	| ŚdhSaṃh, 2, 11, 44.1 | 
	| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 100.2 | 
	| cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 276.1 | 
	| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Context |