| RArṇ, 1, 22.1 |
| satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / | Kontext |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext |
| RCint, 3, 212.1 |
| satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ / | Kontext |
| RCūM, 3, 30.2 |
| nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // | Kontext |
| RKDh, 1, 1, 235.2 |
| mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet // | Kontext |
| RPSudh, 2, 34.1 |
| vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ / | Kontext |
| RPSudh, 2, 34.1 |
| vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ / | Kontext |
| RPSudh, 2, 64.2 |
| sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Kontext |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext |
| RPSudh, 4, 17.1 |
| satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ / | Kontext |
| RPSudh, 4, 67.2 |
| nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 5, 44.2 |
| patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 5, 47.1 |
| mārdavaṃ kārayetsatyaṃ yogenānena sarvadā / | Kontext |
| RPSudh, 5, 66.1 |
| satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā / | Kontext |
| RPSudh, 5, 129.2 |
| viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // | Kontext |
| RPSudh, 6, 29.2 |
| viśudhyantīha satataṃ satyaṃ guruvaco yathā / | Kontext |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext |
| RPSudh, 7, 31.2 |
| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Kontext |
| RRÅ, V.kh., 1, 32.2 |
| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Kontext |
| RRÅ, V.kh., 12, 70.0 |
| koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 14, 37.3 |
| sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // | Kontext |
| RRÅ, V.kh., 18, 129.3 |
| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 4, 1.3 |
| satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // | Kontext |
| RRÅ, V.kh., 5, 56.2 |
| lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // | Kontext |
| RRÅ, V.kh., 9, 41.0 |
| jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 9, 64.3 |
| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 9, 130.2 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RRS, 7, 27.1 |
| dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / | Kontext |
| RRS, 7, 32.1 |
| nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 159.1 |
| anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / | Kontext |