| BhPr, 2, 3, 84.2 |
| mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // | Kontext |
| BhPr, 2, 3, 206.1 |
| vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / | Kontext |
| RCint, 3, 173.2 |
| atividrute ca tasmin vedho'sau kuntavedhena // | Kontext |
| RCint, 5, 5.1 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet / | Kontext |
| RCint, 6, 52.2 |
| tatra savidrute nāge vāsāpāmārgasambhavam // | Kontext |
| RCūM, 11, 9.1 |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Kontext |
| RCūM, 11, 21.2 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Kontext |
| RCūM, 14, 173.2 |
| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Kontext |
| RHT, 18, 7.2 |
| atividrute ca tasmin vedho'sau kuntavedhena // | Kontext |
| RMañj, 5, 40.2 |
| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // | Kontext |
| RPSudh, 4, 18.2 |
| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / | Kontext |
| RPSudh, 6, 50.1 |
| vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / | Kontext |
| RRS, 3, 21.2 |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Kontext |
| RRS, 3, 34.1 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Kontext |
| RRS, 5, 204.2 |
| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext |
| ŚdhSaṃh, 2, 12, 14.2 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet // | Kontext |