| ÅK, 1, 26, 27.2 | 
	| pātanaiśca vinā sūto nitarāṃ doṣamṛcchati // | Kontext | 
	| BhPr, 2, 3, 109.2 | 
	| bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // | Kontext | 
	| BhPr, 2, 3, 113.2 | 
	| māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // | Kontext | 
	| RCint, 2, 25.2 | 
	| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Kontext | 
	| RCint, 6, 9.2 | 
	| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / | Kontext | 
	| RCūM, 11, 9.1 | 
	| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Kontext | 
	| RCūM, 11, 53.1 | 
	| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Kontext | 
	| RCūM, 11, 88.1 | 
	| gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / | Kontext | 
	| RPSudh, 4, 115.1 | 
	| hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / | Kontext | 
	| RPSudh, 6, 84.1 | 
	| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / | Kontext | 
	| RRÅ, R.kh., 5, 28.2 | 
	| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // | Kontext | 
	| RRÅ, R.kh., 8, 33.1 | 
	| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / | Kontext | 
	| RRS, 3, 21.2 | 
	| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Kontext | 
	| RRS, 3, 49.0 | 
	| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // | Kontext | 
	| RRS, 3, 67.0 | 
	| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // | Kontext | 
	| RRS, 5, 31.1 | 
	| nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / | Kontext | 
	| ŚdhSaṃh, 2, 11, 56.1 | 
	| bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati / | Kontext | 
	| ŚdhSaṃh, 2, 11, 73.1 | 
	| bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / | Kontext |