| ÅK, 1, 26, 74.1 |
| pidhānalagnadhūmo'sau galitvā nipatedrase / | Kontext |
| ÅK, 1, 26, 94.1 |
| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / | Kontext |
| BhPr, 1, 8, 114.1 |
| te nipeturghanadhvānācchikhareṣu mahībhṛtām / | Kontext |
| RArṇ, 12, 203.1 |
| bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ / | Kontext |
| RArṇ, 7, 43.1 |
| ekadhā sasyakas tasmāt dhmāto nipatito bhavet / | Kontext |
| RCūM, 11, 14.2 |
| dugdhe nipatito gandho galitvā pariśudhyati // | Kontext |
| RCūM, 14, 226.1 |
| tatra nipatitaṃ tailamādeyaṃ śvitranāśanam / | Kontext |
| RCūM, 15, 12.2 |
| śatayojananimne'sau nyapatatkūpake khalu // | Kontext |
| RCūM, 5, 75.2 |
| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Kontext |
| RHT, 14, 16.2 |
| nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // | Kontext |
| RHT, 16, 21.2 |
| bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // | Kontext |
| RHT, 2, 8.2 |
| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Kontext |
| RKDh, 1, 1, 58.3 |
| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // | Kontext |
| RKDh, 1, 1, 74.2 |
| tālādisattvaṃ nipatetsādhyayantraṃ taducyate // | Kontext |
| RPSudh, 1, 112.1 |
| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Kontext |
| RRS, 3, 27.1 |
| dugdhe nipatito gandho galitaḥ pariśudhyati / | Kontext |
| RRS, 3, 30.3 |
| druto nipatito gandho binduśaḥ kācabhājane // | Kontext |
| RRS, 5, 234.3 |
| tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // | Kontext |
| RRS, 9, 13.2 |
| yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // | Kontext |