| ÅK, 1, 26, 203.1 |
| caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā / | Kontext |
| BhPr, 2, 3, 212.1 |
| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / | Kontext |
| RAdhy, 1, 277.1 |
| bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā / | Kontext |
| RAdhy, 1, 289.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Kontext |
| RAdhy, 1, 293.2 |
| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Kontext |
| RAdhy, 1, 372.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // | Kontext |
| RAdhy, 1, 386.2 |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Kontext |
| RAdhy, 1, 446.1 |
| veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / | Kontext |
| RArṇ, 12, 93.1 |
| veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ / | Kontext |
| RArṇ, 12, 94.2 |
| vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // | Kontext |
| RArṇ, 12, 200.2 |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // | Kontext |
| RArṇ, 12, 220.2 |
| gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // | Kontext |
| RArṇ, 12, 256.0 |
| svedayet saptarātraṃ tu trilohena ca veṣṭayet // | Kontext |
| RArṇ, 12, 330.1 |
| triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ / | Kontext |
| RArṇ, 12, 348.2 |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Kontext |
| RArṇ, 14, 51.2 |
| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Kontext |
| RArṇ, 14, 164.1 |
| veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet / | Kontext |
| RArṇ, 14, 164.1 |
| veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet / | Kontext |
| RArṇ, 14, 172.1 |
| saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale / | Kontext |
| RArṇ, 15, 185.1 |
| piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu / | Kontext |
| RArṇ, 16, 64.2 |
| krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet // | Kontext |
| RArṇ, 16, 65.2 |
| krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ // | Kontext |
| RArṇ, 16, 97.1 |
| veṣṭayeddevadeveśi golena nigalena ca / | Kontext |
| RArṇ, 16, 101.2 |
| veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // | Kontext |
| RArṇ, 16, 101.2 |
| veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // | Kontext |
| RArṇ, 6, 95.1 |
| tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam / | Kontext |
| RArṇ, 6, 98.1 |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / | Kontext |
| RArṇ, 6, 100.1 |
| anena siddhakalkena veṣṭitaṃ bṛhatīphale / | Kontext |
| RArṇ, 6, 101.2 |
| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // | Kontext |
| RArṇ, 6, 107.2 |
| anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // | Kontext |
| RArṇ, 6, 111.1 |
| ekatra peṣayettattu kāntagolakaveṣṭitam / | Kontext |
| RArṇ, 6, 114.1 |
| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Kontext |
| RArṇ, 7, 25.2 |
| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // | Kontext |
| RCint, 4, 19.1 |
| veṣṭayedarkapatraistu samyaggajapuṭe pacet / | Kontext |
| RCint, 7, 80.1 |
| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / | Kontext |
| RCūM, 11, 17.1 |
| sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / | Kontext |
| RCūM, 14, 61.2 |
| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Kontext |
| RCūM, 14, 167.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Kontext |
| RCūM, 16, 21.1 |
| tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / | Kontext |
| RCūM, 3, 19.1 |
| kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā / | Kontext |
| RHT, 5, 28.1 |
| kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / | Kontext |
| RHT, 5, 43.1 |
| athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / | Kontext |
| RKDh, 1, 1, 247.2 |
| piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu // | Kontext |
| RMañj, 2, 24.2 |
| saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet // | Kontext |
| RMañj, 2, 42.1 |
| kalkādiveṣṭitaṃ kṛtvā upadaṃśake / | Kontext |
| RMañj, 2, 44.2 |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ // | Kontext |
| RMañj, 2, 45.2 |
| ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // | Kontext |
| RMañj, 3, 46.2 |
| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Kontext |
| RMañj, 6, 69.1 |
| saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet / | Kontext |
| RMañj, 6, 98.1 |
| saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu / | Kontext |
| RMañj, 6, 236.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RMañj, 6, 255.2 |
| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Kontext |
| RMañj, 6, 256.1 |
| gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / | Kontext |
| RMañj, 6, 297.2 |
| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Kontext |
| RPSudh, 1, 33.2 |
| triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // | Kontext |
| RPSudh, 1, 109.1 |
| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Kontext |
| RPSudh, 10, 31.1 |
| veṣṭitā mṛṇmayenātha ekabhittau ca gartakam / | Kontext |
| RPSudh, 2, 14.2 |
| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Kontext |
| RPSudh, 2, 77.2 |
| triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // | Kontext |
| RPSudh, 4, 82.1 |
| cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / | Kontext |
| RPSudh, 6, 49.1 |
| vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet / | Kontext |
| RPSudh, 6, 49.1 |
| vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet / | Kontext |
| RRÅ, R.kh., 3, 22.2 |
| kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Kontext |
| RRÅ, R.kh., 4, 2.1 |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ / | Kontext |
| RRÅ, R.kh., 5, 42.1 |
| liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet / | Kontext |
| RRÅ, R.kh., 5, 44.1 |
| kṛṣṇakarkaṭamāṃsena veṣṭayed bahiḥ / | Kontext |
| RRÅ, R.kh., 5, 45.2 |
| piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // | Kontext |
| RRÅ, R.kh., 6, 12.2 |
| evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // | Kontext |
| RRÅ, V.kh., 1, 41.1 |
| sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / | Kontext |
| RRÅ, V.kh., 12, 23.1 |
| tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet / | Kontext |
| RRÅ, V.kh., 14, 7.1 |
| tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / | Kontext |
| RRÅ, V.kh., 14, 62.1 |
| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Kontext |
| RRÅ, V.kh., 15, 42.1 |
| anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 15, 54.2 |
| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Kontext |
| RRÅ, V.kh., 15, 106.2 |
| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Kontext |
| RRÅ, V.kh., 18, 123.1 |
| tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet / | Kontext |
| RRÅ, V.kh., 19, 35.2 |
| veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 19, 103.1 |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 20, 134.2 |
| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Kontext |
| RRÅ, V.kh., 3, 48.1 |
| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Kontext |
| RRÅ, V.kh., 3, 53.1 |
| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Kontext |
| RRÅ, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Kontext |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Kontext |
| RRÅ, V.kh., 3, 61.1 |
| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 3, 99.2 |
| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext |
| RRÅ, V.kh., 4, 4.2 |
| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 4, 5.1 |
| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Kontext |
| RRÅ, V.kh., 4, 9.1 |
| tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / | Kontext |
| RRÅ, V.kh., 4, 10.2 |
| veṣṭyam aṅgulitailena sūryatāpena śoṣitam // | Kontext |
| RRÅ, V.kh., 4, 44.1 |
| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext |
| RRÅ, V.kh., 6, 74.2 |
| tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // | Kontext |
| RRÅ, V.kh., 6, 107.1 |
| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / | Kontext |
| RRÅ, V.kh., 7, 5.2 |
| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RRÅ, V.kh., 8, 34.2 |
| anena veṣṭayed golaṃ tadbahirnigaḍena ca // | Kontext |
| RRÅ, V.kh., 9, 16.1 |
| mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 9, 61.2 |
| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Kontext |
| RRS, 10, 33.2 |
| caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // | Kontext |
| RRS, 3, 30.1 |
| sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / | Kontext |
| RRS, 4, 36.2 |
| sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // | Kontext |
| RRS, 5, 162.1 |
| bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam / | Kontext |
| RRS, 5, 198.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Kontext |
| RRS, 5, 202.1 |
| suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 62.2 |
| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 90.2 |
| paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // | Kontext |
| ŚdhSaṃh, 2, 12, 197.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |