| ÅK, 1, 26, 14.1 |
| yantre lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| ÅK, 1, 26, 14.2 |
| tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam // | Kontext |
| ÅK, 1, 26, 15.1 |
| pūrvapātropari nyasya svalpapātropari kṣipet / | Kontext |
| ÅK, 1, 26, 15.1 |
| pūrvapātropari nyasya svalpapātropari kṣipet / | Kontext |
| ÅK, 1, 26, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext |
| ÅK, 1, 26, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| ÅK, 1, 26, 29.1 |
| pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu / | Kontext |
| ÅK, 1, 26, 77.2 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Kontext |
| ÅK, 1, 26, 79.2 |
| pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // | Kontext |
| ÅK, 1, 26, 80.1 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Kontext |
| ÅK, 1, 26, 80.1 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Kontext |
| ÅK, 1, 26, 86.2 |
| kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Kontext |
| ÅK, 1, 26, 95.2 |
| pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām // | Kontext |
| ÅK, 1, 26, 96.1 |
| droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam / | Kontext |
| ÅK, 1, 26, 97.1 |
| pācyadravyamadhaḥ pātre dravadravyeṇa yojitam / | Kontext |
| ÅK, 1, 26, 112.1 |
| kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / | Kontext |
| ÅK, 1, 26, 112.2 |
| dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham // | Kontext |
| ÅK, 1, 26, 113.1 |
| nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām / | Kontext |
| ÅK, 1, 26, 129.2 |
| antaḥkṛtarasālepatāmrapātramukhasya ca // | Kontext |
| ÅK, 1, 26, 140.2 |
| kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // | Kontext |
| ÅK, 1, 26, 144.2 |
| viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam // | Kontext |
| ÅK, 1, 26, 145.1 |
| tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam / | Kontext |
| ÅK, 1, 26, 145.2 |
| vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake // | Kontext |
| ÅK, 1, 26, 146.2 |
| evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham // | Kontext |
| ÅK, 1, 26, 147.2 |
| nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ // | Kontext |
| ÅK, 2, 1, 18.1 |
| lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam / | Kontext |
| ÅK, 2, 1, 21.1 |
| tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet / | Kontext |
| ÅK, 2, 1, 28.1 |
| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / | Kontext |
| ÅK, 2, 1, 30.1 |
| tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet / | Kontext |
| ÅK, 2, 1, 35.2 |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext |
| ÅK, 2, 1, 40.2 |
| pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet // | Kontext |
| ÅK, 2, 1, 97.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| ÅK, 2, 1, 97.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| ÅK, 2, 1, 113.1 |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam / | Kontext |
| ÅK, 2, 1, 163.2 |
| ūrdhvapātre nivāryātha siñcedamlena kena tam // | Kontext |
| ÅK, 2, 1, 356.2 |
| mardayedāyase pātre dinaikaṃ tacca śudhyati // | Kontext |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| BhPr, 2, 3, 75.1 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext |
| BhPr, 2, 3, 84.2 |
| mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // | Kontext |
| BhPr, 2, 3, 109.1 |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Kontext |
| BhPr, 2, 3, 109.1 |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Kontext |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| BhPr, 2, 3, 134.2 |
| vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / | Kontext |
| BhPr, 2, 3, 140.3 |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // | Kontext |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext |
| BhPr, 2, 3, 142.2 |
| pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Kontext |
| BhPr, 2, 3, 143.1 |
| punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ / | Kontext |
| BhPr, 2, 3, 143.1 |
| punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ / | Kontext |
| BhPr, 2, 3, 205.1 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Kontext |
| BhPr, 2, 3, 214.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| RAdhy, 1, 48.1 |
| utthāpayen nirudhyātha pātrasampuṭamadhyagam / | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 432.1 |
| tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / | Kontext |
| RAdhy, 1, 470.1 |
| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext |
| RAdhy, 1, 470.2 |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Kontext |
| RArṇ, 11, 19.2 |
| mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // | Kontext |
| RArṇ, 11, 35.1 |
| nidhāya tāmrapātre tu gharṣayettacca suvrate / | Kontext |
| RArṇ, 11, 35.2 |
| navavāraṃ tato devi lohapātre tu jārayet // | Kontext |
| RArṇ, 11, 62.2 |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext |
| RArṇ, 11, 63.2 |
| pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // | Kontext |
| RArṇ, 11, 171.1 |
| tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / | Kontext |
| RArṇ, 12, 53.3 |
| bhāvayet dinamekaṃ tu pātre bhāskaranirmite // | Kontext |
| RArṇ, 12, 220.1 |
| tripalaṃ kāntapātre vā pātre'lābumaye'pi vā / | Kontext |
| RArṇ, 12, 220.1 |
| tripalaṃ kāntapātre vā pātre'lābumaye'pi vā / | Kontext |
| RArṇ, 12, 226.1 |
| sthāpayennāgasindūraṃ pātre'lābumaye tataḥ / | Kontext |
| RArṇ, 12, 276.2 |
| pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet / | Kontext |
| RArṇ, 12, 293.2 |
| āyase tāmrapātre vā pātre'lābumaye'thavā / | Kontext |
| RArṇ, 12, 293.2 |
| āyase tāmrapātre vā pātre'lābumaye'thavā / | Kontext |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext |
| RArṇ, 14, 87.2 |
| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Kontext |
| RArṇ, 14, 107.1 |
| mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / | Kontext |
| RArṇ, 14, 169.1 |
| kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā / | Kontext |
| RArṇ, 15, 63.1 |
| sutapte lohapātre ca kṣipecca palapūrṇakam / | Kontext |
| RArṇ, 15, 85.1 |
| dīpayenmṛnmaye pātre rasena saha saṃyutam / | Kontext |
| RArṇ, 16, 61.3 |
| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RArṇ, 17, 160.1 |
| mardayenmṛnmaye pātre palapañcakapannagam / | Kontext |
| RArṇ, 4, 4.1 |
| saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / | Kontext |
| RArṇ, 4, 59.1 |
| mṛnmaye lohapātre vā ayaskāntamaye 'thavā / | Kontext |
| RArṇ, 6, 25.2 |
| sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // | Kontext |
| RArṇ, 6, 38.2 |
| lepayettena kalkena kāṃsyapātre nidhāpayet / | Kontext |
| RArṇ, 7, 21.3 |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext |
| RArṇ, 7, 86.2 |
| vipacedāyase pātre goghṛtena vimiśritam // | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RājNigh, 13, 157.1 |
| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / | Kontext |
| RājNigh, 13, 184.2 |
| yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // | Kontext |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Kontext |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCint, 3, 86.1 |
| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Kontext |
| RCint, 3, 88.2 |
| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext |
| RCint, 4, 31.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| RCint, 4, 33.1 |
| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext |
| RCint, 5, 4.1 |
| lauhapātre vinikṣipya ghṛtam agnau pratāpayet / | Kontext |
| RCint, 5, 13.1 |
| anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / | Kontext |
| RCint, 6, 52.1 |
| bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet / | Kontext |
| RCint, 7, 59.1 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Kontext |
| RCint, 7, 86.2 |
| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // | Kontext |
| RCint, 7, 105.1 |
| kṛtvā tadāyase pātre lauhadarvyā ca cālayet / | Kontext |
| RCint, 8, 43.1 |
| lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / | Kontext |
| RCint, 8, 68.2 |
| kṛtvā lohamaye pātre sārdre vā liptarandhake // | Kontext |
| RCint, 8, 132.1 |
| tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / | Kontext |
| RCint, 8, 139.1 |
| kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / | Kontext |
| RCint, 8, 139.1 |
| kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / | Kontext |
| RCint, 8, 140.1 |
| tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / | Kontext |
| RCint, 8, 169.1 |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Kontext |
| RCint, 8, 226.2 |
| lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet // | Kontext |
| RCūM, 10, 126.2 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Kontext |
| RCūM, 11, 21.2 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Kontext |
| RCūM, 12, 36.2 |
| kāsamardarasāpūrṇalohapātre niveśitam // | Kontext |
| RCūM, 13, 4.2 |
| lohapātre paridrāvya bādareṇālpavahninā // | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 14, 118.2 |
| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext |
| RCūM, 14, 201.1 |
| tatra prādeśike gartte sīsapātraṃ nidhāya ca / | Kontext |
| RCūM, 14, 202.2 |
| ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // | Kontext |
| RCūM, 14, 228.2 |
| adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RCūM, 15, 55.1 |
| aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / | Kontext |
| RCūM, 16, 18.2 |
| daśāṃśatāmrapātrastharaseśvaravimarditam // | Kontext |
| RCūM, 16, 44.2 |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext |
| RCūM, 16, 52.2 |
| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Kontext |
| RCūM, 3, 12.2 |
| śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ // | Kontext |
| RCūM, 5, 14.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RCūM, 5, 14.2 |
| tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam // | Kontext |
| RCūM, 5, 15.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RCūM, 5, 15.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RCūM, 5, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext |
| RCūM, 5, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Kontext |
| RCūM, 5, 79.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RCūM, 5, 81.1 |
| pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / | Kontext |
| RCūM, 5, 81.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RCūM, 5, 81.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RCūM, 5, 90.1 |
| kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / | Kontext |
| RHT, 10, 10.2 |
| muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // | Kontext |
| RHT, 14, 2.1 |
| pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / | Kontext |
| RHT, 18, 61.2 |
| paścādvartiḥ kāryā pātre dhṛtvāyase ca same // | Kontext |
| RHT, 3, 18.2 |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext |
| RHT, 5, 8.2 |
| etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // | Kontext |
| RHT, 6, 4.1 |
| uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ / | Kontext |
| RHT, 6, 5.2 |
| tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // | Kontext |
| RHT, 6, 6.2 |
| pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva // | Kontext |
| RHT, 6, 16.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Kontext |
| RKDh, 1, 1, 4.2 |
| saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam // | Kontext |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Kontext |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Kontext |
| RKDh, 1, 1, 39.1 |
| pātram etattu gartasthe pātre yatnena vinyaset / | Kontext |
| RKDh, 1, 1, 39.1 |
| pātram etattu gartasthe pātre yatnena vinyaset / | Kontext |
| RKDh, 1, 1, 41.1 |
| uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / | Kontext |
| RKDh, 1, 1, 41.2 |
| adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // | Kontext |
| RKDh, 1, 1, 60.2 |
| cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / | Kontext |
| RKDh, 1, 1, 62.1 |
| tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam / | Kontext |
| RKDh, 1, 1, 62.2 |
| pidhāya pātrāntarato madhye svalpakacolake // | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RKDh, 1, 1, 64.2 |
| snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / | Kontext |
| RKDh, 1, 1, 65.2 |
| sacchidram iti chidraṃ cātra pātrādhastājjñeyam / | Kontext |
| RKDh, 1, 1, 66.2 |
| anyapātre kācajādau yantram ākāśasaṃjñitam // | Kontext |
| RKDh, 1, 1, 67.7 |
| mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam // | Kontext |
| RKDh, 1, 1, 69.1 |
| saṃdahya sadyas tatpātropari pātraṃ ca tadvidham / | Kontext |
| RKDh, 1, 1, 69.1 |
| saṃdahya sadyas tatpātropari pātraṃ ca tadvidham / | Kontext |
| RKDh, 1, 1, 69.2 |
| tathā pidadhyāttatpātradhānaṃ majjeddravāntare // | Kontext |
| RKDh, 1, 1, 70.2 |
| chidrāntarādrutaṃ tailaṃ madhyapātre patedapi // | Kontext |
| RKDh, 1, 1, 71.5 |
| sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / | Kontext |
| RKDh, 1, 1, 74.1 |
| culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite / | Kontext |
| RKDh, 1, 1, 87.1 |
| athavāntaḥ kṛtarasālepatāmrapātramukhasya ca / | Kontext |
| RKDh, 1, 1, 103.2 |
| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext |
| RKDh, 1, 1, 104.2 |
| jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet / | Kontext |
| RKDh, 1, 1, 111.4 |
| samyakpātre 'dhomukhavistare / | Kontext |
| RKDh, 1, 1, 112.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Kontext |
| RKDh, 1, 1, 114.2 |
| sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // | Kontext |
| RKDh, 1, 1, 119.2 |
| vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RKDh, 1, 1, 121.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RKDh, 1, 1, 121.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RKDh, 1, 1, 151.2 |
| pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // | Kontext |
| RKDh, 1, 1, 157.1 |
| ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam / | Kontext |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Kontext |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Kontext |
| RMañj, 2, 47.2 |
| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext |
| RMañj, 3, 27.1 |
| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / | Kontext |
| RMañj, 3, 80.2 |
| kṛtvā tadāyase pātre lohadarvyātha cālayet // | Kontext |
| RMañj, 3, 95.2 |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
| RMañj, 5, 30.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // | Kontext |
| RMañj, 5, 40.1 |
| bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet / | Kontext |
| RMañj, 5, 60.2 |
| dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // | Kontext |
| RMañj, 6, 48.1 |
| mardayettena kalkena tāmrapātrodaraṃ lipet / | Kontext |
| RMañj, 6, 49.2 |
| tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // | Kontext |
| RMañj, 6, 85.1 |
| vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / | Kontext |
| RMañj, 6, 145.2 |
| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Kontext |
| RMañj, 6, 155.1 |
| lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / | Kontext |
| RMañj, 6, 160.2 |
| lohapātre ca lavaṇaṃ athopari nidhāpayet // | Kontext |
| RMañj, 6, 199.1 |
| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Kontext |
| RPSudh, 1, 57.2 |
| nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Kontext |
| RPSudh, 1, 80.2 |
| suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // | Kontext |
| RPSudh, 1, 105.2 |
| tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // | Kontext |
| RPSudh, 1, 108.1 |
| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Kontext |
| RPSudh, 1, 110.2 |
| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext |
| RPSudh, 1, 110.2 |
| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext |
| RPSudh, 1, 112.1 |
| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Kontext |
| RPSudh, 1, 147.1 |
| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Kontext |
| RPSudh, 2, 85.1 |
| lohapātre suvistīrṇe tutthakasyālavālakam / | Kontext |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext |
| RPSudh, 3, 55.1 |
| tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre / | Kontext |
| RPSudh, 3, 56.1 |
| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext |
| RPSudh, 4, 63.1 |
| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / | Kontext |
| RPSudh, 4, 76.1 |
| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Kontext |
| RPSudh, 4, 99.2 |
| lohapātre drute nāge gharṣaṇaṃ tu prakārayet // | Kontext |
| RPSudh, 4, 113.2 |
| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Kontext |
| RPSudh, 5, 84.1 |
| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Kontext |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RPSudh, 6, 36.1 |
| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Kontext |
| RPSudh, 7, 61.2 |
| sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // | Kontext |
| RRÅ, R.kh., 6, 9.1 |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / | Kontext |
| RRÅ, R.kh., 6, 26.2 |
| ūrdhvapātraṃ nirūpyātha secayedamlakena tat // | Kontext |
| RRÅ, R.kh., 6, 41.2 |
| ekīkṛtya lauhapātre pācayenmṛduvahninā // | Kontext |
| RRÅ, R.kh., 7, 23.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| RRÅ, R.kh., 7, 23.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| RRÅ, R.kh., 7, 36.1 |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Kontext |
| RRÅ, R.kh., 8, 65.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // | Kontext |
| RRÅ, R.kh., 8, 78.2 |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Kontext |
| RRÅ, R.kh., 8, 82.1 |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext |
| RRÅ, R.kh., 8, 85.1 |
| lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / | Kontext |
| RRÅ, R.kh., 8, 86.1 |
| piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet / | Kontext |
| RRÅ, R.kh., 9, 2.1 |
| pātre yasminprasarati na cettailabindurvisṛṣṭaḥ / | Kontext |
| RRÅ, R.kh., 9, 17.1 |
| tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / | Kontext |
| RRÅ, R.kh., 9, 21.1 |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Kontext |
| RRÅ, R.kh., 9, 33.2 |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Kontext |
| RRÅ, R.kh., 9, 35.1 |
| sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / | Kontext |
| RRÅ, R.kh., 9, 55.1 |
| pācayet tāmrapātre ca lauhadarvyā vicālayet / | Kontext |
| RRÅ, R.kh., 9, 58.2 |
| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // | Kontext |
| RRÅ, V.kh., 1, 63.2 |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext |
| RRÅ, V.kh., 10, 14.1 |
| caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet / | Kontext |
| RRÅ, V.kh., 10, 16.1 |
| bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet / | Kontext |
| RRÅ, V.kh., 10, 75.2 |
| eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // | Kontext |
| RRÅ, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Kontext |
| RRÅ, V.kh., 12, 80.1 |
| navasārairayaḥpātraṃ lepayettatra nikṣipet / | Kontext |
| RRÅ, V.kh., 13, 22.2 |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 13, 77.1 |
| rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / | Kontext |
| RRÅ, V.kh., 13, 101.2 |
| māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam // | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 14, 8.2 |
| vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // | Kontext |
| RRÅ, V.kh., 16, 104.1 |
| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Kontext |
| RRÅ, V.kh., 17, 6.1 |
| ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 8.2 |
| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Kontext |
| RRÅ, V.kh., 17, 15.2 |
| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Kontext |
| RRÅ, V.kh., 18, 4.1 |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Kontext |
| RRÅ, V.kh., 19, 24.2 |
| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Kontext |
| RRÅ, V.kh., 19, 41.2 |
| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Kontext |
| RRÅ, V.kh., 19, 46.2 |
| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
| RRÅ, V.kh., 19, 48.0 |
| pūrvavallohapātre tu sindūraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 58.2 |
| māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet // | Kontext |
| RRÅ, V.kh., 19, 69.1 |
| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext |
| RRÅ, V.kh., 19, 88.1 |
| mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / | Kontext |
| RRÅ, V.kh., 19, 99.2 |
| tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 19, 108.1 |
| anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / | Kontext |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext |
| RRÅ, V.kh., 2, 49.1 |
| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / | Kontext |
| RRÅ, V.kh., 3, 67.3 |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 75.1 |
| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / | Kontext |
| RRÅ, V.kh., 3, 80.2 |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext |
| RRÅ, V.kh., 3, 108.1 |
| lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 3, 115.1 |
| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 4, 53.2 |
| lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // | Kontext |
| RRÅ, V.kh., 6, 18.1 |
| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 6, 29.2 |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // | Kontext |
| RRÅ, V.kh., 6, 31.2 |
| mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // | Kontext |
| RRÅ, V.kh., 6, 53.2 |
| marditaṃ lepayettena tāmrapātraṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 8, 122.2 |
| cālayellohapātre tu tailaṃ yāvattu jīryate // | Kontext |
| RRÅ, V.kh., 9, 51.2 |
| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 9, 52.2 |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // | Kontext |
| RRÅ, V.kh., 9, 109.2 |
| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // | Kontext |
| RRÅ, V.kh., 9, 110.1 |
| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Kontext |
| RRS, 2, 111.2 |
| lohapātre vinikṣipya śodhayedatiyatnataḥ // | Kontext |
| RRS, 2, 161.1 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RRS, 3, 34.1 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Kontext |
| RRS, 3, 164.2 |
| vipacedāyase pātre mahiṣīkṣīrasaṃyutam // | Kontext |
| RRS, 4, 41.2 |
| kāsamardarasāpūrṇe lohapātre niveśitam // | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RRS, 5, 129.1 |
| yatpātrādhyuṣite toye tailabindurna sarpati / | Kontext |
| RRS, 5, 150.2 |
| secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ / | Kontext |
| RRS, 5, 174.1 |
| bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / | Kontext |
| RRS, 5, 180.2 |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Kontext |
| RRS, 5, 237.1 |
| adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RRS, 7, 21.1 |
| śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ / | Kontext |
| RRS, 9, 10.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Kontext |
| RRS, 9, 14.2 |
| kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Kontext |
| RRS, 9, 38.1 |
| antaḥkṛtarasālepatāmrapātramukhasya ca / | Kontext |
| RRS, 9, 44.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RRS, 9, 44.2 |
| tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // | Kontext |
| RRS, 9, 45.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RRS, 9, 45.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Kontext |
| RRS, 9, 45.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // | Kontext |
| RRS, 9, 46.3 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // | Kontext |
| RRS, 9, 67.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RRS, 9, 69.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RRS, 9, 69.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RSK, 1, 14.2 |
| kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam // | Kontext |
| RSK, 1, 37.1 |
| tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / | Kontext |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 38.1 |
| mṛtpātre drāvite nāge lohadarvyā pracālayet / | Kontext |
| ŚdhSaṃh, 2, 11, 40.2 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 55.2 |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Kontext |
| ŚdhSaṃh, 2, 11, 55.2 |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Kontext |
| ŚdhSaṃh, 2, 11, 64.2 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Kontext |
| ŚdhSaṃh, 2, 11, 84.2 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 102.1 |
| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Kontext |
| ŚdhSaṃh, 2, 11, 103.2 |
| tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 13.2 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 46.1 |
| mardayellepayettena tāmrapātrodaraṃ bhiṣak / | Kontext |
| ŚdhSaṃh, 2, 12, 48.2 |
| tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak // | Kontext |
| ŚdhSaṃh, 2, 12, 71.2 |
| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // | Kontext |
| ŚdhSaṃh, 2, 12, 112.1 |
| rājate mṛnmaye pātre kācaje vāvalehayet / | Kontext |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 184.2 |
| tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 185.2 |
| pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // | Kontext |
| ŚdhSaṃh, 2, 12, 255.1 |
| lohapātre śarāvaṃ ca dattvopari vimudrayet / | Kontext |
| ŚdhSaṃh, 2, 12, 278.1 |
| atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 281.1 |
| lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / | Kontext |