| ÅK, 2, 1, 23.1 |
| kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān / | Kontext |
| BhPr, 1, 8, 18.2 |
| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Kontext |
| BhPr, 2, 3, 43.2 |
| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Kontext |
| BhPr, 2, 3, 54.1 |
| kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Kontext |
| RAdhy, 1, 69.2 |
| vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // | Kontext |
| RArṇ, 11, 201.1 |
| nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat / | Kontext |
| RArṇ, 14, 170.1 |
| oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Kontext |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Kontext |
| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Kontext |
| RājNigh, 13, 23.1 |
| śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / | Kontext |
| RājNigh, 13, 31.2 |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // | Kontext |
| RājNigh, 13, 53.1 |
| suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / | Kontext |
| RājNigh, 13, 148.1 |
| snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / | Kontext |
| RājNigh, 13, 165.1 |
| svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / | Kontext |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Kontext |
| RājNigh, 13, 194.1 |
| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Kontext |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RājNigh, 13, 210.2 |
| śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // | Kontext |
| RājNigh, 13, 211.1 |
| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Kontext |
| RCint, 3, 6.1 |
| tādṛśasvacchamasṛṇacaturaṅgulamardake / | Kontext |
| RCint, 3, 179.1 |
| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Kontext |
| RCint, 4, 28.1 |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā / | Kontext |
| RCint, 8, 74.1 |
| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Kontext |
| RCint, 8, 127.2 |
| mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // | Kontext |
| RCūM, 12, 4.2 |
| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // | Kontext |
| RCūM, 12, 17.1 |
| puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / | Kontext |
| RCūM, 12, 45.1 |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Kontext |
| RCūM, 12, 48.2 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
| RCūM, 12, 48.2 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
| RCūM, 12, 51.1 |
| vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RCūM, 14, 30.1 |
| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Kontext |
| RCūM, 14, 33.2 |
| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RHT, 16, 21.1 |
| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Kontext |
| RHT, 16, 32.1 |
| anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / | Kontext |
| RHT, 3, 17.1 |
| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Kontext |
| RMañj, 3, 52.2 |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā // | Kontext |
| RPSudh, 7, 4.1 |
| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Kontext |
| RPSudh, 7, 17.1 |
| svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Kontext |
| RPSudh, 7, 42.1 |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Kontext |
| RPSudh, 7, 45.2 |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Kontext |
| RPSudh, 7, 46.1 |
| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / | Kontext |
| RPSudh, 7, 49.1 |
| svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / | Kontext |
| RRÅ, V.kh., 12, 8.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 15, 81.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext |
| RRÅ, V.kh., 6, 18.2 |
| tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // | Kontext |
| RRÅ, V.kh., 7, 2.2 |
| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRS, 3, 31.2 |
| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // | Kontext |
| RRS, 4, 10.1 |
| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext |
| RRS, 4, 24.1 |
| puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / | Kontext |
| RRS, 4, 50.1 |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Kontext |
| RRS, 4, 54.1 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
| RRS, 4, 54.1 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext |
| RRS, 4, 57.1 |
| vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RRS, 5, 25.1 |
| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / | Kontext |