| ÅK, 1, 25, 90.1 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / | Kontext |
| ÅK, 1, 26, 220.2 |
| puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // | Kontext |
| RAdhy, 1, 115.2 |
| trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // | Kontext |
| RArṇ, 4, 9.2 |
| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Kontext |
| RCint, 3, 37.2 |
| dīpanaṃ jāyate samyak sūtarājasya jāraṇe // | Kontext |
| RCint, 3, 38.2 |
| dīpanaṃ jāyate tasya rasarājasya cottamam // | Kontext |
| RCint, 8, 196.2 |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Kontext |
| RCūM, 11, 20.1 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / | Kontext |
| RCūM, 12, 47.1 |
| kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / | Kontext |
| RCūM, 13, 64.1 |
| karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram / | Kontext |
| RCūM, 14, 215.1 |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext |
| RCūM, 15, 59.2 |
| sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // | Kontext |
| RCūM, 15, 60.2 |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Kontext |
| RCūM, 4, 90.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RCūM, 5, 146.1 |
| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / | Kontext |
| RHT, 2, 1.2 |
| dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // | Kontext |
| RKDh, 1, 1, 72.1 |
| kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam / | Kontext |
| RKDh, 1, 2, 28.1 |
| puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam / | Kontext |
| RPSudh, 1, 23.2 |
| pātanaṃ rodhanaṃ samyak niyāmanasudīpane // | Kontext |
| RPSudh, 1, 66.1 |
| athedānīṃ pravakṣyāmi rasarājasya dīpanam / | Kontext |
| RPSudh, 1, 68.2 |
| anenaiva prakāreṇa dīpanaṃ jāyate dhruvam // | Kontext |
| RPSudh, 1, 70.1 |
| mukhotpādanakaṃ karma prakāro dīpanasya hi / | Kontext |
| RPSudh, 1, 76.1 |
| dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā / | Kontext |
| RPSudh, 7, 13.2 |
| bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // | Kontext |
| RRÅ, V.kh., 11, 2.2 |
| nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam // | Kontext |
| RRS, 10, 49.1 |
| puṭād laghutvaṃ ca śīghravyāptiśca dīpanam / | Kontext |
| RRS, 11, 51.2 |
| nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // | Kontext |
| RRS, 3, 32.2 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // | Kontext |
| RRS, 8, 70.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RRS, 9, 18.2 |
| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Kontext |