| KaiNigh, 2, 66.2 |
| raktareṇur nāgagarbhaṃ śrīmacchṛṅgārabhūṣaṇam // | Kontext |
| MPālNigh, 4, 35.1 |
| sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / | Kontext |
| RājNigh, 13, 187.2 |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // | Kontext |
| RCint, 8, 30.2 |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext |
| RCūM, 11, 26.1 |
| śrīmatā somadevena samyagatra prakīrtitaḥ / | Kontext |
| RCūM, 14, 58.2 |
| sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // | Kontext |
| RCūM, 14, 115.2 |
| jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // | Kontext |
| RCūM, 14, 198.2 |
| puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ // | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RCūM, 16, 59.1 |
| daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / | Kontext |
| RHT, 12, 13.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // | Kontext |
| RHT, 16, 37.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ // | Kontext |
| RHT, 2, 21.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext |
| RHT, 3, 29.1 |
| no preview | Kontext |
| RMañj, 6, 281.1 |
| ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ / | Kontext |
| RPSudh, 2, 70.2 |
| sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ // | Kontext |
| RRÅ, R.kh., 1, 23.1 |
| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext |
| RRÅ, V.kh., 1, 32.3 |
| vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // | Kontext |
| RRS, 3, 37.3 |
| śrīmatā somadevena samyagatra prakīrtitaḥ // | Kontext |