| ÅK, 1, 26, 227.2 |
| pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet // | Kontext |
| ÅK, 2, 1, 8.2 |
| gorocano'mlavetaśca kācacchagaṇavālukāḥ // | Kontext |
| ÅK, 2, 1, 134.1 |
| puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ / | Kontext |
| ÅK, 2, 1, 351.1 |
| piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / | Kontext |
| ÅK, 2, 1, 351.2 |
| kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // | Kontext |
| RCūM, 11, 29.1 |
| mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / | Kontext |
| RCūM, 14, 45.2 |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // | Kontext |
| RCūM, 14, 52.1 |
| liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / | Kontext |
| RCūM, 3, 21.2 |
| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // | Kontext |
| RCūM, 3, 22.1 |
| karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ / | Kontext |
| RCūM, 5, 152.1 |
| pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet / | Kontext |
| RCūM, 5, 163.1 |
| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / | Kontext |
| RCūM, 5, 163.2 |
| giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ // | Kontext |
| RHT, 18, 72.1 |
| chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ / | Kontext |
| RKDh, 1, 1, 158.1 |
| pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam / | Kontext |
| RKDh, 1, 2, 23.5 |
| piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā / | Kontext |
| RKDh, 1, 2, 36.3 |
| pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet // | Kontext |
| RPSudh, 10, 41.2 |
| chagaṇānāṃ sahasreṇa pūrayettamanantaram // | Kontext |
| RPSudh, 10, 47.0 |
| chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate // | Kontext |
| RPSudh, 10, 53.2 |
| chagaṇopalasārī ca navāri chagaṇābhidhāḥ // | Kontext |
| RPSudh, 10, 53.2 |
| chagaṇopalasārī ca navāri chagaṇābhidhāḥ // | Kontext |
| RPSudh, 2, 16.1 |
| paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat / | Kontext |
| RPSudh, 2, 69.1 |
| tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca / | Kontext |
| RPSudh, 4, 82.2 |
| chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Kontext |
| RPSudh, 4, 88.1 |
| cūrṇenācchādya yatnena chagaṇenātha pūrayet / | Kontext |
| RPSudh, 5, 112.0 |
| chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // | Kontext |
| RRS, 10, 54.2 |
| pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet / | Kontext |
| RRS, 10, 65.1 |
| piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / | Kontext |
| RRS, 10, 65.2 |
| giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // | Kontext |
| RRS, 3, 40.2 |
| mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // | Kontext |
| RRS, 5, 49.2 |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam / | Kontext |
| RRS, 7, 17.1 |
| piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / | Kontext |
| RRS, 7, 17.2 |
| giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // | Kontext |