| RAdhy, 1, 161.1 |
| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / | Kontext |
| RAdhy, 1, 203.2 |
| rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // | Kontext |
| RAdhy, 1, 323.1 |
| karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam / | Kontext |
| RCint, 8, 149.1 |
| abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam / | Kontext |
| RCūM, 11, 29.2 |
| tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // | Kontext |
| RMañj, 6, 145.2 |
| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Kontext |
| RRS, 3, 41.1 |
| tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / | Kontext |